________________
जा श्रीचन्द्र८प्रभनिर्वाणात् नवतिसागरकोटिभिः सुविधिनिर्वाणं, ततोऽपि त्रिवर्षा नवमासाधिक द्विचत्वारिंशद्वर्षसहस्रोनदशसागरकोटिषु व्यतिक्रान्तेषु श्रीवीरनिवृत्तिस्ततोऽपिनवशताऽशीतिवर्षाs
तिक्रमे पुस्तकवाचना ॥८॥१९७ ॥ 10 सुपासस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसहस्से विइकते सेसं जहा सीय
लस्स तं च इमं तिवासअनवमासाहियवायालीसवाससहस्सेहिं ऊणिया विइकता इचाइ ७॥१९८॥
श्रीसुपार्श्व निर्वाणात् नवशतकोटिसागरैः श्रीचन्द्रप्रभनिर्वाणं, ततश्च विवर्षार्डनवमासाधिक द्विचत्वारिंशद्वर्षसहस्रोनसागरैकशतकाव्या श्रीवीरनिवृत्तिस्ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥ ७ ॥ ॥१९८॥ पउमप्पहस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिसहस्सा विइकता तिवासअद्धनवमासाहियवायालीसवाससहस्सहिं इचाइयं सेसं जहा सीअलस्स ६॥ १९९ ॥
श्री पद्मप्रभनिर्वाणात् नवसहस्रसागरकोटिभिः श्रीसुपार्श्वनिर्वाणं, ततोऽपि त्रिवर्षार्डनवमासाऽधिकद्विचत्वारिंशद्वर्षसहस्रोनैककोटिसहस्रसागरैः श्रीवीरमोक्षस्ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ॥६॥ ॥१९९॥