SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ कल्प १२७ हस्सेहिं ऊणिया विइकंता एयंमि समए महावीरो निव्वुओ, तओ परं नव वाससयाई विइक्कंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ १० ॥ १९५ ॥ श्री शीतल १० निर्वाणात् षट्षष्टिलक्ष- षडूविंशतिसहस्रवर्षाऽधिक सागरशतोनया सागरकोटधा श्रीश्रेयांसनिर्वाणं । ततोऽपि त्रिवर्षसार्द्धाऽष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैः पटषष्टिलक्षषडूविंशतिसहस्रैरधिकैः सागरशतेऽतिक्रान्ते श्रीवीरनिवृत्तिः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ।। १० ।। ।। १९५ ।। सुविहिस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिओ विइकताओ सेसं जहा सीयलस्स तं च इमं तिवास अद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणिया विइकंता इच्चाइ ९ ।। १९६ ॥ श्रीसुविधि९ निर्वाणान्नवभिः सागरकोटिभिः शीतलनाथनिर्वाणं ततोऽपि त्रिवर्षाई नवमासाsधिकद्विचत्वारिंशद्वर्षसहस्त्रोनायां एककोटावतिक्रान्तायां श्रीवीरनिर्वाणं ततो नवशताऽशीतिवर्षाऽतिक्रमे सिद्धान्तपुस्तकवाचना ।। ९ ।। ।। १९६ ॥ चंदप्पहस्स णं अरहओ जावप्पहीणस्स एवं सागरोवमकोडिसयं विइक्कतं सेसं जहा सीयलस्स तं च इमं तिवासअद्ध नवमासाहियबायालीम वा सहसस्सेहिं ऊणगमिच्चाइ ८ ॥ १९७ ॥ दीपिका १२७
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy