________________
कल्प
१२७
हस्सेहिं ऊणिया विइकंता एयंमि समए महावीरो निव्वुओ, तओ परं नव वाससयाई विइक्कंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ १० ॥ १९५ ॥ श्री शीतल १० निर्वाणात् षट्षष्टिलक्ष- षडूविंशतिसहस्रवर्षाऽधिक सागरशतोनया सागरकोटधा श्रीश्रेयांसनिर्वाणं । ततोऽपि त्रिवर्षसार्द्धाऽष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैः पटषष्टिलक्षषडूविंशतिसहस्रैरधिकैः सागरशतेऽतिक्रान्ते श्रीवीरनिवृत्तिः, ततोऽपि नवशताऽशीतिवर्षाऽतिक्रमे पुस्तकवाचना ।। १० ।। ।। १९५ ।।
सुविहिस्स णं अरहओ जावप्पहीणस्स दस सागरोवमकोडिओ विइकताओ सेसं जहा सीयलस्स तं च इमं तिवास अद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणिया विइकंता इच्चाइ ९ ।। १९६ ॥
श्रीसुविधि९ निर्वाणान्नवभिः सागरकोटिभिः शीतलनाथनिर्वाणं ततोऽपि त्रिवर्षाई नवमासाsधिकद्विचत्वारिंशद्वर्षसहस्त्रोनायां एककोटावतिक्रान्तायां श्रीवीरनिर्वाणं ततो नवशताऽशीतिवर्षाऽतिक्रमे सिद्धान्तपुस्तकवाचना ।। ९ ।। ।। १९६ ॥
चंदप्पहस्स णं अरहओ जावप्पहीणस्स एवं सागरोवमकोडिसयं विइक्कतं सेसं जहा सीयलस्स तं च इमं तिवासअद्ध नवमासाहियबायालीम वा सहसस्सेहिं ऊणगमिच्चाइ ८ ॥ १९७ ॥
दीपिका
१२७