SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पासित्ताणं पडिबुज्झति ॥ ७३ ॥. व्याख्या-सुमिणत्ति-सामान्यफलाः, महासुमिणत्ति-महाफलाः । गर्भ व्युत्कामति प्रविशति इत्यर्थः, गर्भ वा व्युत्क्राप्रति-उत्पद्यमाने सति । ॥ ७३ ॥ तं जहा-गयवसह ॥ गाहा ॥७४ ॥ . वासुदेवमायरे वा वासुदेवास गम्भं वक्कममाणंसि एएसिं चउद्दसण्डं महासुमिणाणं अन्नयरे सत्तमहासुमिणे पासित्ताणं पडिबुज्झति ॥ ७५॥ ___ बलदेवमायरो वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चउदसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति ॥ ७६॥ मंडलियमायरो वा मंडलियंसि गम्भं वकममाणंसि चउद्दसण्हं महासुमिणाणं अन्नयरं एग महासुमिणं पासित्ताणं पडिबुज्झति ॥ ७७॥ ___इमे यणं देवाणुप्पिया! तिसलाए खत्तिआणीए चउद्दसमहासुमिणा दिट्ठा।तं जहा-उरालाणं देवाणुप्पिआ! तिसलाए खत्तिआणीए सुविणा दिला, जाव मंगल्लकारगाणं देवाणुप्पिआ! तिसलाए खत्तिआणीए सुविणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिआ! भोगलाभो दवाणुप्पिआ!
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy