SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Ma आसणे सयणे जाणे, सरीरे वाहणे गिहे। जलमाणे वि बुज्झिज्जा, सिरी तस्स समंतओ ॥२३॥ दीपिका ___तथा श्रीपञ्चमाङ्गेऽपि-"इत्थी वा पुरिसो वा सुविणते एगं महंतं खीरकुंभं वा [दहिकुंभं वो] घयकुंभं वा, महुकुभं वा पासमाणे पासइ, उप्पाडेमाणे उप्पाडेइ, उप्पाडिअमिति अप्पाणं मन्नड, तक्खणमेव बुज्झई, तेणेव भवग्गहणेणं सिझइ जाव अंतं करेइ । इत्थी वा पुरिसो वा सुविगंते एगं हिरण्णरासिं वा रयणरासिं वा वयररासिं वा पासमाणे पासइ, दुरूहमाणे दुरुहइ, दुरूढमिति अप्पाणं मन्नइ, तक्खणमेव बुज्झइ, तेणेव भवग्गहणेणं जाव अन्तं करेइ। इत्थी वा पुरिसो वा एग महंतं रययरासिं वा तउअरासिं वा तंबरासिं वा सीसगरासिं वा पासमाणे पासइ, दुरूहमाणे दुरुहइ, दुरुढं अप्पाणं मन्नइ, तक्खणमेव बुज्मइ दुच्चेणं भवग्गहणेणं अंतं करेइ । इत्थी वा पुरिसो व जाव सुविणंते एगं महंतं भवणं सब्बरयणमयं पासमाणे पासइ, अणुप्पविसमाणे अणुपविसइ, अणुप्पविट्ठ अप्पाणं मन्नइ, तक्खणमेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ बुज्मइ जाव अंतं करेइ [भ ५८१] . आरुग्गंधणलाहोचंदसुराण दसणे रज्जासमुद्दपिअणे सुरग्गप्तणे, तदा रजमित्याद्युच्चारयन्तःप्रोचुः। ___एवं खलु देवाणुप्पिआ ! अम्हं सुमिणसत्थे बायालीससुमिणा, तीसं महासुमिणा, बावत्तारें सव्वसुमिणा दिट्ठा । तत्थ णं देवाणुप्पिआ ! अरिहंतमायरो वा, चक्कवट्टिमायरो वा, अरिहंतसि वा, । (४००) चकहरंसि वा, गन्भं वकममाणंसि एएसें तीसाए महासुमिणाणं इमे चउद्दसमहासुमिणे ।।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy