________________
सूर्याचन्द्रमसोयों,बिम्ब ग्रसतेसमग्रमपि पुरुषः।कलयति दीनोऽपि महीं,ससुवर्णा सार्णवां नियतम्११
आरूढःशुभ्रमिभं,नदीतटे शालिभोजनं कुरुतोभुङ्क्ते भूमीमखिलां,स जातिहीनोऽपिधर्मधनः१२ | निजभाया हरणे, वसुनाशः परिभवे च संक्लेशः। गोत्रस्त्रीणां तु नृणां, जायते बन्धुवधबन्धौ॥१३॥
शुभ्रेण दक्षिणस्यां,यः फणिना दश्यतेनिजभुजायाम्।आसादयति सहस्र,कनकस्य स पञ्चरात्रेण१४| योमानुषस्य मस्तक-चरणभुजानां च भक्षणं कुरुते।राज्यं कनकसहस्रं,तदर्द्धमाप्नोत्यसौ क्रमशः१५ अतितप्तं पानीयं,सगोमयं गडुलमौषधेन युतम्। यः पिबति सोऽपि नियतं,म्रियतेऽतीसाररोगेण।१६।। आज्यं प्राज्यं स्वप्ने,योविन्दति वीक्षते यशस्तस्यातस्याभ्यवहरणं वा, क्षीरान्नेनैव सह शस्तम् ॥१६॥ हसने शोचनमचिरात्, प्रवर्तते नर्तनेऽपि वधवन्धः। पठने कलहश्च नृणामेतत्प्राज्ञेन विज्ञेयम् ॥१८॥ कृत्स्नं कृष्णमशस्तं,मुक्त्वागोवाजिराजगजदेवान्।सकलं शुक्लं चशुभं, त्यक्त्वा कर्पासलवणादीन् । दुःस्वप्ने देवगुरुन्, पूजयति करोति शक्तितश्च तपासततं धर्मरतानां,दुःस्वप्नो भवति सुस्वप्नः२०d गयवसहअल्लमंसाणं, दसणे होइ मुक्खधणलाहो। रत्तवडं खवयाणं, मरणं पुण दंसणे देइ ॥२१॥ [] गायत नच्चतं, हसमाणं चुप्पडं च अप्पाणं। कुंकुमलित्तं लटुं, उवडिअं चिंतए असुहं ॥२२॥