________________
कल्प
लट्ठा इत्यादि लम्घार्थाः-स्वतो, गृहीतार्थाः-पराभिप्रायग्रहगतः, पृष्टार्थाः-संशये सति परस्परतः,
दीपिका तत एवं विनिश्चितार्थाः, अत एवाभिगतार्थाः-अवधारितार्थाः। सिद्धार्थस्य राज्ञः पुरः स्वप्न शास्त्राण्युचरन्त एवमूचिवांसः-स्वप्नशास्त्राणि चैवं, तथा हिअनुभूतः१श्रुतोर दृष्टः३, प्रकृतेश्च विकारजः४। स्वभावतःसमुद्भुत५, श्चिन्तासन्ततिसम्भवः६।१ देवताद्युपदेशोत्थो७,धर्मकर्मप्रभावजःथापापोद्रेकप्तमुत्थश्च९,स्वप्नः स्यान्नवधा नृणाम्।रायुग्मम्॥ प्रकारैरादिमः षभिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः॥३॥ रात्रेश्चतुर्षु यामेषु, दृष्टः स्वप्नः फलप्रदः । मासैदिशभिः षडिस्त्रिभिरेकेन च क्रमात् ॥ ४ ॥ निशाऽन्त्यघटिकायुग्मे, दशाहात्फलति ध्रुवम्। दृष्टः सूर्योदये स्वप्नः,सद्यः फलति निश्चितम्॥५॥ मालास्वप्नोऽह्नि दृष्टश्च, तथाधिव्याधिसम्भवः। मलमूत्रादिपीडोत्थः, स्वप्नः सर्वो निरर्थकः॥६॥ न श्राव्यः कुस्वप्नो, गुर्वादेस्तदितरः पुनः श्राव्यः। योग्यश्राव्याभावे, गोरपि कर्णे प्रविश्य वदेत्।७ इष्टं दृष्ट्वा स्वप्नं, नसुप्यते नाप्यते फलं तस्य । नेया निशापि सुधिया, जिनराजस्तवनसंस्तवतः॥८॥
पूर्वमनिष्टं दृष्ट्वा स्वप्नं यःप्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद्, द्रष्टव्यं तद्वदिष्टेऽपि॥९॥ || स्वप्ने मानव-मृगपति-तुरङ्ग-मातङ्ग-वृषभ-सुरभीमिः।युक्तं रथमारूढो, यो गच्छति भपतिः स पुमान् | ५८