________________
पडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ ६९ ॥ ___ एवं खलु देवाणुप्पिआ ! अज्ज तिसला खत्तिआणी तांस तारिसगंसि जाव ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा ॥ ७० ॥
तं जहा-गयवसह०॥ गाहा॥ तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिआ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ ७१ ॥ [निसीइत्तेत्यादितः...........भविस्सइ यावत्, सूत्रत्रयी स्पष्टा ॥ ६९-७०-७१ ] ।
तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स अंतिए एअमटं सोचा निसम्म हठ्ठतुट्ट जाव हयहिअया ते सुविणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसि सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छिंयट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारमाणा सिद्धत्थं खत्ति एवं वयासी ॥७२॥ व्याख्या-अन्नमन्नेणं ति-अन्योन्येन सहिं ति-साई, संचालिंति-संवादयन्ति-पर्यालोचयन्तीत्यर्थः।