________________
ते हि समुदायीभूय सर्वसम्मतं कश्चन एकं पुरस्कृत्यान्ये तदनु भूत्वा मूलद्वारं प्रविशन्तात्यर्थः । जए का दीपिका णं ति-जयेन विजयेन च त्वं वर्धस्वेत्याचक्षत इत्यर्थः।। दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव। प्रज्ञावान् भव भूरिसत्त्वकरुणादानेकशॉण्डाभवा । | भोगाढयो भव भाग्यवान् भव महा-सौभाग्यशाली भव। प्रौढश्रीव कीर्तिमान् भव सदा कोटिं
भरस्त्वं भव ॥१॥ जयविजयौ च प्राग्व्याख्याता
[इति तृतीय व्याख्यानं ]
[अथ चतुर्थं व्याख्यानं ] तएणं ते सुविणलक्खणपाढगा सिद्धत्येणं न्ना वंदिअपूइअसक्कारिअसम्माणिआ समाणा पत्तेअं पत्ते पुव्वण्णत्थेसु भद्दासणेसु निसीयंति ॥ ६८॥
व्याख्या-वंदिएत्यादि, वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पैः, सत्कारिताः-फलवस्त्रादिदानतः, सन्मानिता:-अभ्युत्थानादिप्रतिपत्या । समाणत्ति-सन्तः, पूर्वन्यस्तेषु भद्रासनेषु ॥६॥
निसिइत्ता तएणं सिद्धत्थे खत्तिए तिसलं खत्तिआणियं जवणिंतरियं ठावेइ, अविइत्ता पुष्फफल