SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ते हि समुदायीभूय सर्वसम्मतं कश्चन एकं पुरस्कृत्यान्ये तदनु भूत्वा मूलद्वारं प्रविशन्तात्यर्थः । जए का दीपिका णं ति-जयेन विजयेन च त्वं वर्धस्वेत्याचक्षत इत्यर्थः।। दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव। प्रज्ञावान् भव भूरिसत्त्वकरुणादानेकशॉण्डाभवा । | भोगाढयो भव भाग्यवान् भव महा-सौभाग्यशाली भव। प्रौढश्रीव कीर्तिमान् भव सदा कोटिं भरस्त्वं भव ॥१॥ जयविजयौ च प्राग्व्याख्याता [इति तृतीय व्याख्यानं ] [अथ चतुर्थं व्याख्यानं ] तएणं ते सुविणलक्खणपाढगा सिद्धत्येणं न्ना वंदिअपूइअसक्कारिअसम्माणिआ समाणा पत्तेअं पत्ते पुव्वण्णत्थेसु भद्दासणेसु निसीयंति ॥ ६८॥ व्याख्या-वंदिएत्यादि, वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिताः-पुष्पैः, सत्कारिताः-फलवस्त्रादिदानतः, सन्मानिता:-अभ्युत्थानादिप्रतिपत्या । समाणत्ति-सन्तः, पूर्वन्यस्तेषु भद्रासनेषु ॥६॥ निसिइत्ता तएणं सिद्धत्थे खत्तिए तिसलं खत्तिआणियं जवणिंतरियं ठावेइ, अविइत्ता पुष्फफल
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy