________________
कल्प
६०
पुतलाभो देवापिया ! सुक्खलाभो देवागुप्पिया ! रज्जलाभी देवाणुप्पिया ! एवं खलु देवाणुप्पि ! तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धमाणराईदियाणं विइकंताणं तुम्हं कुलके, कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलविवर्द्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुन्नपंचिंदिअसरीरं, लक्खणवंजणगुणोववेअं, माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पिअदंसणं, सुरूवं, दारयं पयाहिसि ॥७८॥
सेदार उम्मुकबालभावे विण्गायपरिणयमित्ते जुव्वणगमणुप्पत्ते सूरे वीरे विइकंते विच्छिन्नविपुलवलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सई । जिणे वा तेलुक्कनायगे वा धम्मवरचाउरंतचक्कवट्टी ॥ ७९ ॥
उराला देवापिया ! तिसलाए खत्तिआणीए सुमिणा दिठ्ठा, जाव आरुग्ग-तुट्ठ दीहाउ - कलाण - मंगलकारगा णं देवागुप्पिया ! तिसलाए खत्तिआणीए सुमिणा दिठ्ठा ||८०|| तणं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एअम सोच्चा निसम्म हट्ठतुट्ठ
दीपिका
६०