________________
जाब हिअए करयल जाव ते सुमिणे लक्खणपाढए एवं वयासी ॥ ८१ ॥ _ [तं जहेत्यादितः............लक्खगपाढए एवं वयासीत्यन्तम् । सूत्रसप्तकं स्पष्टम् ] ७५-७६-७७ ७८-७९-८०-८१ ॥
एवमेयं देवाणुप्पिआ!तहमेयं देवाणुप्पिआ!अवितहमेयं देवाणुप्पिआ!इच्छियमेयं देवाणुप्पिआ! पडिच्छियमेयं देवागुप्पिा !इच्छियपडिच्छिपमेयं देवाणुप्पिा ! सच्चे णं एसमढे से जहेअंतुब्भे वयह त्ति कट्ट ते सुमिणे समं पडिच्छइ, पडिच्छित्ता सुविगलक्खणपाढए विउलेणं असणेणं पुप्फवत्थ-गंव-मल्लालंकारेणं सकारेइ, सम्माणेइ, सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ, दलइत्ता पडिविसज्जेइ ॥ ८२॥
व्याख्या-पुप्फगंधेत्यादि, पुष्पाणि-अग्रथितानि, गन्धा-वासाः, माल्यानि-प्रथितपुष्पाणि, अलकारो-मुकुटादिस्तेषां समाहारबन्छः । सत्कारयति-प्रवरवस्त्रादिना, सन्मानयति-तथाविधवचनादिप्रतिपत्त्या । जीविआरिहं ति-जीविकोचितं आजन्मनिर्वाहयोग्यं वा ॥ ८२॥ ___तएणं सिद्धत्थे खत्तिए सीहासणाओ अन्भुढेइ, अब्भुट्टित्ता जेणेव तिसला खत्तिआणी जवणियंतरिया तेणेव उवागच्छइ, उवागच्छित्ता तिसलिं खत्तिआणि एवं वयासी ॥३॥