SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जाब हिअए करयल जाव ते सुमिणे लक्खणपाढए एवं वयासी ॥ ८१ ॥ _ [तं जहेत्यादितः............लक्खगपाढए एवं वयासीत्यन्तम् । सूत्रसप्तकं स्पष्टम् ] ७५-७६-७७ ७८-७९-८०-८१ ॥ एवमेयं देवाणुप्पिआ!तहमेयं देवाणुप्पिआ!अवितहमेयं देवाणुप्पिआ!इच्छियमेयं देवाणुप्पिआ! पडिच्छियमेयं देवागुप्पिा !इच्छियपडिच्छिपमेयं देवाणुप्पिा ! सच्चे णं एसमढे से जहेअंतुब्भे वयह त्ति कट्ट ते सुमिणे समं पडिच्छइ, पडिच्छित्ता सुविगलक्खणपाढए विउलेणं असणेणं पुप्फवत्थ-गंव-मल्लालंकारेणं सकारेइ, सम्माणेइ, सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ, दलइत्ता पडिविसज्जेइ ॥ ८२॥ व्याख्या-पुप्फगंधेत्यादि, पुष्पाणि-अग्रथितानि, गन्धा-वासाः, माल्यानि-प्रथितपुष्पाणि, अलकारो-मुकुटादिस्तेषां समाहारबन्छः । सत्कारयति-प्रवरवस्त्रादिना, सन्मानयति-तथाविधवचनादिप्रतिपत्त्या । जीविआरिहं ति-जीविकोचितं आजन्मनिर्वाहयोग्यं वा ॥ ८२॥ ___तएणं सिद्धत्थे खत्तिए सीहासणाओ अन्भुढेइ, अब्भुट्टित्ता जेणेव तिसला खत्तिआणी जवणियंतरिया तेणेव उवागच्छइ, उवागच्छित्ता तिसलिं खत्तिआणि एवं वयासी ॥३॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy