SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ दीपिका एवं खलु देवाणुप्पिए ! सुमिणसत्यसि बायालीसं सुमिणा जाव एगं महासुमिणं पासित्ताणं पडिबुझंति ॥४४॥ इमे अ णं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उरालाणं तुमे जाव जिणे वा तेलुकतायगे धम्मवरचाउरंतचक्कवट्टी ॥ ८५ ॥ ___ तएणं सा तिसला खत्तिआणी एअमटुं सोचा निसम्म हट्ठतुट्ठा जाव हयहिअया करयल जाव ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता ॥ ८६॥ सिद्धत्येणं न्ना अब्भन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ, अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपावट्ठा ॥ ८७॥ [तएणमित्यादितः...........सयं भवणं अणुपविष्टेति यावत्। पञ्चसूत्री स्पष्टा] ८३-८४-८५-८६-८७॥ ___ जप्पभिइंचणं समणे भगवं महावीरेतंसिरायकुलंसि साहरिए,तप्पभिई चणं वहवे वेसमणकुंडधारिणो तिरिअजंभगा देवा सक्कवयणेणं से जाइं इमाई पुरा पोराणाई महानिहाणाइं भवन्ति, तं जहा-पहीणसामियाई, पहीणसेउयाई, पहीणगोत्तागाराई, उच्छिन्नसामियाई, उच्छिन्नसेउ
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy