________________
याई, उच्छिन्नगुत्तागाराई,गामा-गर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह-संनिवेसेसु, सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणेसु वा, नगरट्ठाणेसु वा, गामनिद्धमणेसु वा, नगरनिद्धमणेसु वा, आवण्णेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा, सुसाण-सुन्नागार-गिरि-कंदर-संति-सेलो-चट्ठाण-भवण-गिहेसु वा संनिक्खित्ताई चिट्ठति, ताइं सिद्धत्थरायभवणंसि साहरंति ।। ८८ ॥
व्याख्या-वेसमगकुंडधारिणो त्ति, वैश्रमणस्य कुण्डं आयत्ततां धारयन्ति ये ते, तथा तिर्यग्लोक-1 वासिनो जृम्भका देवाः सक्कवयणेणं ति शक्रेण वैश्रमण आदिष्टस्तेन ते इति भावः। से इत्यथार्थे पुरापूर्व प्रतिष्ठितत्वेन पुराणानि-चिरंतनानि पुरापुराणानि महानिधानानि भवन्ति तानि कीदृशानीत्याहप्रहीणाः-अल्पीभूताःस्वामिनोयेषां तानि, एवं प्रहीणाःसेक्तार:-सेचकाः धनक्षेप्सारो येषां तानि,प्रहीण सेतुकानि वा सेतुर्मार्गः, प्रहीणं विरलीभूतं मानुषं गोत्रागारं येषां तानि, तत्र गोत्रं धनस्वामिनोऽन्वयः अगारं-गृहं, उच्छिन्ना:-सर्वथा क्षीणाः स्वामिनो येषां तानि इत्यादि पूर्ववत् । गामेत्यादि, ग्रामा:करादिगम्याः, आकरा:-लोहादीनां उत्पत्तिस्थानानि, न विद्यन्ते करोयेषु तानिनगराणि । धुलिपाकारो