________________
द्वात्रिंशद्दशनो राजा, भोगीस्यादेकहीनकः। त्रिंशता मध्यमो ज्ञेय-स्ततोऽधस्तान्न सुन्दरः ॥१६॥ | दीपिकाः IN || स्तोकदन्तातिदन्ताश्च, श्यामदन्ताश्च ये नराः। मूखकैः समदन्ताश्च ते पापाः परिकीर्तिताः॥१७॥
अङ्गठयवैराद्याः श्रुतवन्तोऽङ्गष्ठमूलजैश्चयवैः । उर्ध्वाकारा रेखा, पाणितले भवति धनहेतुः ॥१८॥ वामावतों भवेद्यस्य, वामायां दिशि मस्तके । निलक्षणः क्षुधाक्षामो भिक्षामाद्यात्स रूक्षिकाम्॥१९॥ दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्तिनी ॥२०॥ यदि स्यादक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगो नास्त्यत्र शंसयः॥२१| पञ्चभिः शतमुद्दिष्ट, चतुर्भिर्नवतिस्तथा। त्रिभिः षष्टिः समुद्दिष्टा, लेखादैर्भालवर्तिभिः ॥२२॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम्। ताभ्यां द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि जायते ॥२३॥ दातोन्नते तले पाणे-निम्ने पितृधनोज्झितः । धनी संवृतनिम्नेस्याद्विषमे निर्धनः पुमान् ॥२४॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निस्वा दुःखिनो नात्र शंसयः ॥२५॥ दीर्घनिर्मासपवाणः सूक्ष्मा दीर्घाः सुकोमलाः। सुघना सरला वृत्ताः स्त्रीब्रोरङ्गलयः श्रिये ॥२६॥ अनामिकान्त्यरेखाया, कनिष्ठा स्याद् यदाधिका। धनवृद्धिस्तदा पुसां मातृपक्षो बहुस्तथा ॥२७० | १७