________________
मणिबन्धारिपतुलेखा, करभाद्विभवायुषोः। लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरे ॥२८॥ येषां रेखा इमाः तिस्रः, संपूर्णा दोषवर्जिताः। तेषां गोत्रधनायुषि, सम्पुर्णान्यन्था न तु ॥२९॥ उल्लङ्च्यन्ते च यावन्त्योऽङ्गल्यो जीवितरेखया। पञ्चविंशतयो ज्ञेया-स्तावन्त्यः शरदाम्बुधैः॥३०॥ मणिबन्धोन्मुखा आयु-लेखायां ये तु पल्लवाः । सम्पदस्ते बहिर्येता विपदोङ्गलिसन्मुखाः ॥३१॥ IN उर्ध्वरेखा मणेर्बन्धादूर्ध्वगा सा तु पञ्चधा । अङ्गुष्ठाश्रयणी सौख्य-राज्यलाभाय जायते ॥३२॥ राजा राजसदृक्षो वा तर्जनी गतया ऽनया। मध्यमां गतयाचार्यः ख्यातो राजाथ सैन्यपः ॥३३॥ अनामिकां प्रयान्ती तु सार्थवाहो महाधनः। कनिष्ठां गतया श्रेष्ठः सप्रतिष्ठो भवेद् ध्रुवम् ॥ ३४॥ यवैरङ्गष्ठमध्यस्थै-विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म-दक्षिणाङ्गुष्ठगैश्च तैः॥३५॥ . ___ इत्यादीनि । व्यञ्जनानि मषीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा। अथवा सहज लक्षणं, पश्चाद्भवं व्यअनं, गुणाः-सौभाग्यादयः । माणुम्माणेति जलेनातिभृते कुण्डे प्रमातव्यपुरुषनिवेशने यज्जलं निःसरति तयदि द्रोणमानं स्यात्तदा पुरुषो मानान्वितः कथ्यत इति मानं, तुलारोपितः पुमान् यद्यधभारं तुलति तदोन्मानप्राप्तस्तत्र भारमानं त्वेवं