SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ दीपिका पसत्थतिवलियमज्झं, नाणामणिरयणकणगविमलमहातवणिज्जाभरणभूसणविराइअमंगुवंगिं. हारविरायंतकुंदमालपरिणद्धजलजलितं थणजुअलविमलकलसं, आइअपत्तिअविभूसिएणं सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थदीणारमालविरइएणं कंठमणिसुत्तएणं य कुंडलजुअलुल्लसंतअंसोवसत्तसोभंतसुप्पभेणं सोभागुणसमुदएणं आणणकुंडुबिएणं कमलामलविसालरमाणज्जलोअणं, कमलपज्जलंतकरगहिअमुकतोयं, लीलावायकयपक्खएणं सुविसदकसिणघणसपहलंबंतकेसहत्थं, पउमदहकमलवासिणिं, सिरिं, भगवई पिच्छइ, हिमवंतसेलसिहरे दिसागयंदोरुपीवरकराभिसिच्चमाणिं । ४ । ३६ ॥ ___ ततः पुनः पूर्णचन्द्रवदना त्रिशला हिमवच्छैलशिखरे पाहदान्तः कमलवासिनी दिग्गजेन्द्रोरुपीवर ! कराभिषिच्यमानां भगवन्तीं श्रीदेवीं पश्यति । कीदृशं ? उच्चं आगतं-प्राप्तं अथवा उच्च-उन्नतोऽग:पर्वतो हिमवान् ततो जातं उच्चागतं यत्स्थानं कमलं तत् पुनरेवं-हिमवति योजन १०० शतोचे, योजन १०५२ कला १२ पृथौ । तत्र मध्ये पद्महदः योजन १००० आयतः, योजन ५०० पृथुः वज्रतलः। तन्मध्येपद्ममेकं जलान्तर्दशयोजननालं, तपरिक्रोशयुग्मोचं, योजन १ पृथुलं । तत्परित आभरणद्मानि १०८ ।१। तत्परितो द्वितीयवलये वायव्येशानोत्तरदिक्ष चतुःसहस्रसमानिकसुराणां चत्वारिंशच्छतकम
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy