________________
पुरः प्रोवाच । तानक्षतादिभृत आगच्छन्तो लोकान् सिद्धार्थः प्राह-'किं मेऽतिशयं द्रष्टुमिहागतातैः 'ओम्' इत्युक्त यत्तदृष्टं श्रुतं कृतं च भावि तत्सर्वमपि वस्तुजातं सिद्धर्थोऽचीकथत् । ते च सातिशय प्रभु ज्ञात्वा । महामहिमपूर्व पूजां चक्रुः। प्रत्यहं पूजाद्यर्थमापतत्सु सिद्धार्थः प्रीत्युत्कर्ष दधौ । अन्यदाच्छन्दकस्वरुपं विभोः पुरो लोकाः प्रोचुरस्माकं ग्रामे भवद्वदच्छन्दको ज्ञानी वरीवति। ततः सिद्धार्थः प्राह-भोः सर्वान् सरलान् वः प्रतारयति, परं स तपस्वी किमपि न जानाति, पिण्डं पोषयन्निवावतिष्ठते । ते च गत्वा तमूचुबहिस्थस्त्रिकालविवक्ति 'यदच्छन्दको न किमपि जानाति । स च क्रुद्धः परमार्थमजानतांव: पुरो वक्ति 'नहि मदने कोऽपि ज्ञाता, पश्यत तस्याज्ञतां तत्र गत्वा प्रादुष्करोमि । इत्युक्त्वा तैवृत्तोऽसौरान कराग्रे कनृणं कृत्वा किनिद तृणं मया छेत्स्यते नवेति स्वामिनमूचे। प्रभुसक्रान्तः सिद्धार्थः प्राह-'न त्वया छेत्स्यते तृगमिदम,'। अथासो भगवतचोऽप्रमाणीकर्तु भक्तुमारभते तदवसरे सौधर्मेन्द्रः कथमधुना | भगवन् विहरतीति दत्तोपयोगस्तदच्छंदकविलसितं समवगत्य माभूद्भगवद्धचनस्यासत्यतेति वज्री बज्रेण तत्कराइलीश्चिच्छेद । तृणाच्छेदाल्लोकैरुपहस्यमानोऽसौ स्वस्थानं जगाम। अन्यदा सिद्धार्थों लोकानु| वाच 'अयमच्छन्दकश्चौरोऽस्ति' । स्वामिन् ! कि कस्यानेन चोरितं। ततः सिद्धर्थोऽपि तन्मध्यस्थं वीरघोषं लाह-भोः दशपलप्रमाणं तव वटुलकं नष्टमस्ति न वेति । तेनोक्तं' सत्यमेतत् “भोऽनेन पाखण्डिना त्व
दूगृहात् हत्वा निजौकसः प्राच्यां दिशि शिग्नुमहीरुहाधो हस्तमात्रं भूम्यां क्षिप्तमस्ति त्वं गत्वा तद् गृहाण,"। तदा माश्चर्योंकैतस्तत्र गत्वा भाजनं लोत्वा पुनर्भगवत्पाचे समायाता, भयोऽपि तन्मध्य