________________
कल्प
दीपिका
- स्थमिन्द्रशर्माण सिद्धार्थः प्रोवाच-"भोस्तव हुडुहत्वानेन भक्षितस्तदस्थीनि गृहासन्नवदर्यादक्षिणे
पार्श्वेऽपवरके गुप्तानि सन्ति" तथैव तानि तैदृष्टानि । पुनरप्यागतेषु प्रभोनिकटे लोकेषु सिद्धार्थोऽवोचत् किमहं वच्मि परमस्य तृतीयं दूषणमस्ति तत्सर्वथा न कथयामि यदि वोऽस्ति कौतुकं तदास्य गृहिणी कथयिष्यति, तामेव गत्वा पृच्छत । तेऽपि सिद्धार्थवचसा तत्र गतास्तहिने च तेन स्वभार्यातीव कुहिताऽस्ति। साप्यमर्षवती साश्रुग् लोकैः पृष्टा तत्स्वरुपमवोचत्-“भोकोऽस्य नामापि गृह्णीयाद्यदसौ स्वस्रा समं वैषयिकं सुखं भुक्त, मां कर्मचण्डालो जातु नेच्छति । एवं कलकलं कुर्वन्तः सर्वेऽपि लोकाः स्वं स्वं गृहं जग्मुः । प्रत्यहं लोकहस्यमानोऽच्छन्दकोऽन्यदा दीनो विजने श्रीवीरं विज्ञपयामास-'पूज्यः सर्वत्र पूज्यते' इति न्यायात् भगवंस्त्वमन्यत्र याहि, अहमत्रैवाह्योऽस्मि । मम नामाऽन्यत्र न ज्ञायते "स्वदर्यामेव हि शौर्य गोमायोन बहिः" इति न्यायादजानता मया विश्वपूज्यानां यदविनयश्चके तत्फलं मया प्राप्तम् । सम्प्रति मामनुकम्पयस्वेति अच्छन्दकेनोक्तम् । अप्रीतिमत्परीहाराभिग्रही विजहार।
तओ चरमतित्थयरो विहरमाणो अन्नया सामी सेयंबियं पट्टिओ। जणेण वारिज्जंतो वि दिट्टि- विस चंडकोसियसप्पसहिए कणगखलनामे तावसासमे तं पडिबोहेउं पडिमं ठिओ । सो य पुव्वभवे | खवगो खुट्टएण पडिक्कमणे मंडुक्कीविराहणालोअणं संभारिओ कोहेणं खुडुयं हन्तुं धाविओ। थंभप्फालणेण मओ जोइसिएसु उववण्णो । तओ चुओ तत्थ आसमे चंडकोसिओ नामं तावसाहिवई जाओ। तत्थ वि आसमकलाई गिण्हते रायपुरिसे मारेउं पधावतो अवडे पडिओ सएण परसुणा