SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ विद्धो मरि तत्थेवासमे दिह्रिविसो पुव्वभवसमनामो सप्पो जाओ अत्थि त्ति । सोय भयवं दट्टण विधिविसेण पराभविलं असमत्थो पाएसु डक्को। दरहिओ पलोएड । ताहे दधवलं रुहिरं निग-1. छत पेच्छिऊण 'बज्झ बुज्झ चंडकोसित्ति सामिवयणं च सोऊण संजायजाइसरणो भयवं पयाहिणं काऊण अणसणं अद्धमासिकं कटु आलोइय पडिक्कन्तो आहीरीपमुक्कघयगंधनिग्गयाहिं कोडियाहिं कयं वेयण महतो कालं काऊण सहस्सारे देवो जाओ । भयवपि अन्नत्थ विहरंतो सेवयं नयरि गओ। तत्थ पएसिणा रण्णा भगवओ महिमा कओ। महुराए जिणदासो आभीरविवाह-गोणउववासो । भंडीरमित्तवच्चे भत्ते नागो हि आगमणं ॥१॥ मथुरापुयाँ कृतचतुष्पदप्रत्याख्यानो जिनदाससाधुदासी नामानौ श्रावको स्तः। सा च साधदासी V प्रत्यहं आभीर्याः सकाशाद्दध्यादि गृह्णाति, जाता च तयोः परस्परं प्रीतिर्भगिन्योरिव । आभीरगृहेऽ- 12 न्यदा विवाहो जातः, श्राहेन सर्वा सामग्री दत्ता, तया च संजाते सुन्दरे विवाहे हृष्टो गोपो बोली सुन्दरी त्रिहायणौ कम्बलशम्बलाभिधानौ उक्षाणौ अनाददानस्यापि श्रेष्ठिनो गृहे मुक्त्वा गतः । श्रेष्टिनापि स्वतनयाविव पाल्यमानौ रक्षितो, स श्रेष्ठी चाष्टमीचतुर्दशीदिनेऽङ्कीकृतपौषधव्रतः पुस्तकं वाचयति । ततस्तावपि संज्ञित्वाद्भद्रकत्वाच्च श्रेष्टिपौषधदिने स्वयमपि न चरतः स्म, तदनु श्रेष्ठिनोऽतीव वल्लभी जाता । अन्यदा भण्डीरयक्षयात्रायां तद्वयस्यैरन्यत्र वृषभाप्राप्त्या श्रेष्टिनमनापच्च्य तावेव बलाद्रथे वाहयितुं नियुक्ती, तथा वाहितौ यथा ऋटिताङ्गौ जातो, तौ च श्रेष्टिनो गृहे बवा गता-21
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy