SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्तव्यस्याः । श्रेष्ठयपि तौ तथावस्थौ दृष्ट्वा सनमस्कारमनशनं दत्त्वा नियमितवान्, ततस्तौ मृत्वा नाग-1| दीपिका कुमारेषु देवो जाती। इतश्च गङ्गातराङ्गणीमुत्तितीर्घभंगवान सिदत्तनाविकप्रगुणीकृतां नावमारुरोह, अन्ये च पथिकास्तदा च तटस्थघूकशब्दं निशम्य क्षेमिलाख्यः शकुनविल्लोकानुवाच-"भोः सर्वेषां मारणान्ति- 16 कमद्य व्यसनं भावि, परमस्य महर्षेः प्रभावान्मोक्षामहे" इति। ततो यावता नौरगाधं जलं ययौ, तावता त्रिपृष्टभवविदारितसिंहजीवः सुदृढनामा नागकुमारदेवो भगवन्तं दृष्ट्वा प्राग्भववैरं च स्मृत्वा स्ववैरनिर्याननार्थ व्योमस्थः किलकिलारवं कुर्वन् कुत्र यासीति विव्रवन संवर्तवातं चकार, येन तरवः | पेतुः, पर्वता अपि चकम्पिरे । तदा च गाङ्गैस्तरङ्गैर्लोलायमाना भग्नकूपस्तम्भा शीर्णशतपटामूढीभूतकर्णधारामंगिनीबुडितुं लग्ना, तावता नवोत्पन्नौ कम्बलशम्बलौ स्वामिनस्तं सुदाढकृतमुपसर्गमवधिना विज्ञाय तत्रागतो, तयोश्चैको योढुं प्रववृते, अन्यस्तु नावं तटे उत्पाट्य मुमोच। सोऽपि सुदाढो नंष्ट्वा जगाम । तौ च देवा पुष्पगन्धोदकं प्रभोरुपरि ववृषतुः । सर्वेऽपि लोका भगवां वन्दित्वा । स्वं स्थानं जग्मुः। ततो भगवान् क्रमेण वसुधां पावयन् नालंदायां तन्तुशालायां तत्स्वाम्यनुज्ञया वर्षी वस्तुं देशे मासक्षपणकायोत्सर्गधरो विभुरस्थादितश्च भद्रामङ्गुलिपुत्रो दिजशालायां जातत्वाद्गोशालो निसर्गकलिकरः पित्रोरप्यवशंवदो जन्मतोऽपि निर्लक्षणस्ताभ्यां कलिं कृत्वा मल-फलकं लात्वा भ्रमन्
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy