________________
S
कल्प-1
लिहिसि १, जो असेअसउणो तं सुक्कज्झाणं ज्झाहिसि २, जो विचित्तो कोइलो तं दुवालसंगं पण्ण-16 दीपिका वेहेसि , गोवग्गफलं च तव चउब्विहो समणसंघो भविस्तइ ४, जं पउमसरं तं चउव्विहो देवसंघो सेविस्सइ ५, जं सागरो तिण्णो तं तुम ससारं उत्तरेहिसि ६, जो सूरो दिठो तं अचिरेण तव केवलनाणं उप्पजिहि त्ति ७, जं च अंतेहिं माणुसुत्तरो वेढिओ तं ते तिहुअणे जसकित्तिपयावो भविस्सइ ८, जं च मंदमारूदो तं सीहासणत्यो सदेवमणुआसुराए परिसाए धम्मं पन्नवेहिसि ९। दामदुगस्स फलं न याणामि । सामी भणइ-तस्स फल सागाराणगारिअं धम्म पण्णवेहमिति। तओ उप्पलो वंदित्ता सठाणं गतो, वर्षानन्तरं शूलपाणिमनुज्ञाप्य चचाल भगवांस्तदा च
अनुगच्छन् शूलपाणिः, प्रभु नत्वाऽभ्यधादिति । स्वसौख्यनिरपेक्षत्वमिहागां मेऽनुकम्पया ॥१॥ न पापी मत्समो कोपि, यस्त्वय्यपकारकृत् । न सार्वस्त्वत्समः कोऽपि, यो मय्यप्युपकारकृत् ।।२।। अद्य यावदर्जयिष्यं, कामहं नरकावनीं । ना बोधयिष्येस्त्वं चेन्मां, विश्वोपकृतिकर्मठः॥३॥ इत्युदित्वा भक्तिगभ, भगवन्तं प्रणम्य च । शूलपाणिनिर्ववृत्ते, शान्तो द्विप इवामदः॥४॥
भगवान् मोराकसनिवेशस्य बाह्योद्याने कायोत्सर्गधरस्तस्थौ। तद्ग्रामे मन्त्रतन्त्रादिविदच्छन्दको dन.मा पाखण्डी प्रसिद्धोऽस्ति, सिद्धार्थदेवो भगवत्पूजाभिलाषुकोऽच्छन्दकपूजामसहिष्णुः स्वामी वपुषि
सक्रान्तोयान्तं गोपालं प्राह-"भोःससौवीरं कङ्गत्तरं भुक्त्वा वृषभांस्त्रातुंयासि,रान्नौ स्वप्ने सर्प दृष्ट्वा ऽरोदीश्चैतत्सत्यं न वा?" सत्यमेतदुक्त्वा प्रभोः पादौ प्रणणाम, गोपोऽपि प्रभोर्ज्ञानादिस्वरूपं ग्राम्यानां
-
८८