________________
तम्मारिअजणअट्ठी-निअरो दीसह पए पए तत्थ । तो सो अट्ठिअगामु-त्ति लोअमछमि विक्खाओ ॥६॥ तस्सेव बोहणथं. भय पडिमाड संठिओ रतिं । तस्साययणे सोच्चिअ, दटुं रुद्रो जिणस्सवरिं ॥७॥ उवसग्गिउमाढत्तो, संझाए कुणइ भूमिमेअकरं । अट्टहाससई, मणुअतिरिक्खाण नासणयं ॥८॥ तत्तो अहत्थिरूवं, पिसायरूवं च नागरूवं च । काउं उबसग्गेइ, खुइ मणागं पि नो भयवं ॥९॥ सिरकन्ननासनह-अस्थिदंतपिट्ठीसु वेअणं कुणइ । इक्किक्का जा जीविअ-हरणे अन्नस्स सुसमत्था ॥१०॥
तहा वि सामी नो मणागपि ज्झाणाओ खुहिओ। पच्छा सो पडिबुद्धो सामिणो भर्ति करेइ, इत्तो सोसिद्धस्थो भगइ-'हो! सूलपाणि! आ!न जाणसि सिद्धत्थरायसुअंतित्थयरं जइ इंदो जाणिस्सइ तो| नथि ते ठाग । तओ विसेसओ भर्ति करेइ । गामेल्लओ लोगो विचिंतेइ "देवजयं विणासित्ता तुट्टो गायइ" तओ सामी पभायकाले मुहत्तमित निद्दापमादं गतो तत्थेमे दस सुमिणे पासइ । तं जहा-तालपिसाओ हओ १, सेअसउणो २, चित्तकोइलो अ ३ ते दोवि पज्जुवासमाणा दिहा, कुसुमदामदुगं ४, न सेवमाणं गोकुलं ५, विबुहअलंकिअं पउमसरं ६, सयं सागरो तिण्णो ७, पइन्नरस्सिमण्डलो सूर यंतो ८.निअअंतेहि सयं वेढिओ माणुसुत्तरो नगो९, अप्पाणा चेव मन्दरमारूढो १०त्ति तो लोगो पभाए आगओ उपपलो इंदसंमोअ नेमित्तिआ ते भगवओ सुरकयं पूअं अक्खयअंगं च भगवंतं पासित्ता सब्वेविनयरलोआ सीहनायं करिति । उप्पलो वि सामि पणमिऊण भणइ सामी तुम्भेहिं अंतिमरत्तीण दसमृमिणा दिवा तेसिमं फल-जंतुन्मे तालपिसाओ होतं अचिरेण तुमं मोहणिज्जं उम्मू