SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ दीपिका पाणि पडिग्गहिए, समणे भगवं महावीरे साइरेगाई दुवालस वासाइंनिचं वोसष्ठकाए चिअत्तदेहे जे केइ उवसग्गा उप्पज्जंति । तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा । ते उप्पन्ने सम्मं सहइ तितिक्खइ अहियासेइ ॥ ११७॥ व्याख्या-पाणिपडिगहिएत्ति पाणिपतग्राहिकः कोऽर्थः ? पाणिपात्र:-यथा सावरणधर्मः व्यपस्थापनार्थ देवदूष्यादानं कृतवान् । तथा प्रथमपारणकं सपात्रधर्मप्रज्ञापनार्थ पात्रे एव कृतवांस्ततः परं पाणिपात्र इत्याम्नायः । साइरेगाइंति। बारस चेव य वासा, मासा छच्चे अद्धमासं च । वीरवरस्स भगवओ, एसो छउमस्थ परिआओ ति॥ एतावन्तं कालं व्युत्मष्टकायः-गरिकर्मवर्जनात्, त्यक्तदेहः-परीषहादिसहनात । जे केइ ति नत्र देवादि-कृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासकं शूलपाणियक्षायतने स्थिन: सो पुण दुट्ठसहावो, वासं कस्सइ न देइ रयणीए । सो पुव्वभवे वसहो, आसि धणदेववणिअस्स ॥१॥ पंचसए सगडाणं, उत्तारेउं नईए सो तुट्टो । गामस्स वद्धमाणस्स, बाहिं मोत्तुं गओ वणिओ ॥२॥ पाणिअचारिनिमित्तं, दवं गामिल्लयाण दाऊण । तेहि अन किंचि दिवं, तण्हाइ छुहाइ सो मरित्रं ॥३॥ जाओ अ मूलपाणी, रूटो उवारं च तस्स गामस्स । मारिं विउव्विऊणं, निव्वाइओ बहुजणो तेण ॥४॥ लोगेणवि वित्रत्तो, तव्वयणेणं च देउलं काउं । तप्पडिमा कारविआ, जत्तं पूअं च का रिति ॥५॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy