SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भणिअंच तेण भयवं, दीणोऽहं दुत्थिओ अ भग्गोहं । मग्गंत भमंतस्सवि, न किंचि मे सामि संपडिअं॥४॥ किं किंन कयं को को न पत्थिओ कहकह न नामिअंसीसं । दुब्भरउअरस्स कए किन कयं किंन कायव्वं ॥५॥ दिनं च तए दाणं, सव्वस्स जहिच्छिअं चिरं कालं । नासि तया इत्थाहं, ता सामि करेस कारुणं ॥६॥ देसु मह किंचि दाणं, सव्वस्स जगस्स तेऽसि कारुणिओ । इअ विन्नत्तो भयवं, करुणिक्करसाणुकंपाए।॥७॥ विअरइ सुरदसद्धं, अन्नं मह नत्थि किंचि जह भणि। सो विगओ पणमित्ता, महापसाओ त्ति तं गहिउं॥८॥ तुम्नागस्स उवणी, दसिआकजंमि तेण सो भणिओ। भमसु जिणमग्गओ तं, खंधाओ पडिस्सइ तमद्धं ॥९॥ न य धिप्पइ सो भयवं, निस्संगो ता तुम तमाणिज्जा । दोवि अहं तुनेउं, अद्धे सयलं करिस्सामि ॥१०॥ दीणारसयसहस्सं, लहीहि तं विक्कयंमि ता तुज्झ । मज्झं च अद्धमद्धं, होही भणिओ इअ गओ सो॥११॥ परं स विप्रो हिया पुनर्मागयितुमशक्नुवन् भगवतः पृष्टं आवर्ष बभ्राम । तदनु च तद? पतिते तेन | च गृहीते। भगवान् तेण परं ति ततः परं यावज्जीवमचेलकोऽभूत्ततश्च मंदाडणीड पलिणे, चक्कं कसलक्खणे पए दद। तित्थंकरस्स पासे. पत्तो सामदिओ परिसो॥१२॥ निस्संगं भगवंतं, अवलोएउं विसायमावन्नो । जानि चित्ते सुरइ, दढीको तासुरिंदेणं ॥१३॥ धम्मवरचक्कवट्टी, ससुरासुरनरममंसिओ भयवं । पायरओ विहु एअस्स, पहरए गुरुअदारिदं ॥१४॥ इअ भणिऊण सुरिंदो, पूअइ धगकणगरयणरासीहिं । सामुद्दिों पहटुं, जिगो वि अन्नत्थ विहरेइ ॥१५॥ ३९
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy