________________
कल्प२०
तएणं सा देवाणंदा माहणी उसभद्दत्तस्स माहणस्स अंतिए एअमहं सोच्चा निसम्म हठ्ठ तुजाव हिया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु उसभद्दत्तं माहणं एवं वयासी ॥ १२ ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ, अवितहमेअं देवाणुप्पिआ, असंदिद्धमेअं देवाणुष्पिआ, इच्छिअमेअ देवाणुप्पिआ, पडिच्छिअमेअं देवाणुष्पिआ, इच्छिअपडिच्छिअमेअ देवाणुप्पिआ सच्चेणं एसमठ्ठे से जहेयं तुन्भे वदह त्ति कट्टु ते सुमि सम्मं पडिच्छ पडिच्छिता उसभदत्तेणं माहणेणं सद्धिं उरालाई भोगभोगाई भुंजाणी विहर || १३ ॥
एवमेअमित्यादि । एवमेतदिति पतिवचने प्रत्ययाविर्भावनं तदेव विशेषयति-तहमेअ ति तथैतद्यथा भवन्तः प्रतिपादयन्ति । अवितथमेतदनेन व्यतिरेकाभावतोऽसंदिग्धमेतदनेन सन्देहाभावतः शङ्काया अविषय इत्यर्थः । अत एव इच्छिअमेयं ति इष्टं अस्माकमेतत् । पडिच्छिअत्ति प्रतीष्ठं युष्मत् मुखात् पतदागृहीतं अभ्युगतमित्यर्थः । इच्छिअपडिच्छिअत्ति इष्टप्रतीष्टं धर्मद्रययोगादत्यन्तादरख्यापनाय चैवं निर्देशः। सच्चे णंति प्राणिहितोऽयमर्थः । इति कत्ति भणित्वा, भोगार्हा भोग्या भोगभोगास्तान् प्राकृतत्वान्नपुंसकत्वम् । १३ ॥
दीपिकाः
२०