________________
99
་
ག
ཙྩ
། ༡
तेणं कालेणं तेणंसमएणं सक्के, देविंदे, देवराया,वज्जपाणी, पुरंदरे,सयकउ, सहसक्खे, मघवं, पागसासणे, दाहिणड्डलोगाहिवई, ऐरावणवाहणे, सुरिंदे, बत्तीसविमाणसयसाहस्साहिवई, अरयंबरवत्थधरे,आलईअमालमउडे, नवहेमचारचित्तचंचलकुंडलविलिहिज्जमाणगल्ले, महड्डिए, महज्जुए, महब्बले, महायसे, महाणुभावे, महासुक्खे, भासुरबुंदी, पलंबवणमालधरे, सोहम्मे, कप्पे, सोहम्मवडिंसए, विमाणे, सभाए सुहम्माए, सकसि सिंहासणंसि, सेणं तत्थ बत्तीसाए विमाणवाससयसाहस्सीणं, चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्डं अग्गमहिसीणंसपरिवाराणां, तिहं परिसाणं, सत्तण्हं आणिआणं, सत्तण्हं अणिआहिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, अन्नसिं च बहूणं सोह- | म्मकप्पवासीणं वेमाणिआणं देवाण य देवीण य, आहेवचं पोरेखच्चं सामित्तं भट्टित्तं महत्तरगत्तं । आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीअवाइअतंतीतलतालतुडिअघणमुईगपडपडहवाइअखणं दिवाई भोगभोगाइं भुंजमाणे विहरइ १४ तेणं ति शक्रस्य आसनविशेषस्याधिष्ठाता, देवानां इन्द्रः ऐश्वर्ययुक्तत्वात्, देवेषु राजा कान्त्यादि
།
༡
སྤྱད། བརྒྱུད། 8)