________________
कल्प दीपिका
पद्यपि मद्यादिवर्जनं यावज्जीवमस्त्येव तथाप्यत्यंन्तापवाददशायां शरीरादिपरिभोगार्थ ग्रहणेऽपि कृत- समाचारी पर्युषणानां सर्वथा निषेधः ॥ १७॥ । वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, अट्ठो भंते ! गिलाणस्स, से अ वइज्जा अट्ठो, से अ पुच्छिअव्वे केवइएणं अहो ? से य वइजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ से पमाणओ चित्तव्वे, से अ विनविजा, से अ विन्नवेमाणे लभेज्जा, से अ पमाणपत्ते होउ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वइज्जा पडिगाहेहि अज्जो तुमं पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८॥
व्याख्या अत्थेगइआणमित्यादि, अस्त्येतदकेषां वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति गुरुं प्रतीति शेषः, हे भदन्त ! भगवन् ! अर्थः प्रयाजनं ग्लानस्य विकृत्येति काका चाऽत्र प्रश्नावगमः, एवं वैयावृत्त्यकरप्रश्ने से अवइज्जत्ति स च गुरुर्वदेत् अटो त्ति अर्थः ततः से अ पुच्छिअव्वेत्ति स ग्लानः प्रष्टव्यः | किमित्याह-केवइयेणं कियता विकृतिजातेन तवाऽर्थ इति, तेन ग्लानेन स्वमाने उक्ते स वैयावृत्त्यकरो ।