________________
गुरोरने आगत्य ब्रूयात् , एवइयेणमित्यादि-इयता अर्थो ग्लानस्य, गुरुराह-जं से पमाणं वयत्ति-यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन से इति तविकृतिजातं ग्राह्यं । से अ विष्णवेजत्ति स वैयावृत्त्यफरादिविज्ञपयेत् याचेत् गृहस्थपार्थात् स च याचमानो लभेत् तद्वस्तु तच्च प्रमाणप्राप्तं पर्याप्तं जातं ततश्च होउ अलाहि त्तिसाधुप्रसिद्ध इत्थमिति शब्दस्याऽर्थे भवत्विति पदं अलाहि त्ति सृतमित्यर्थः। 'अलाहि निवारणे' इति वचनात् अन्यन्मादाः इति वक्तव्यं स्यात् गृहस्थं प्रति, ततो गृही प्राह से किमाहु भंतेत्ति-अथ किमाहुर्भदन्ताः किमर्थं श्रितमिति ब्रुवते भवन्तः इत्यर्थः, साधुराह-एवइयेणमित्यादि एतावता अर्थो ग्लानस्य सिअ त्ति स्यात् कदाचित् णति एनं साधु एवं वदन्तं परोदाता वदेत् किमित्याह-अजो इत्यादि हे आर्य! प्रतिगहाण त्वं पश्चाद्यदधिकं भवति तत्वं भोक्ष्यसे-भुञ्जीथाः पक्वान्नादि, पास्यसि पिबेवं क्षीरादि.पाहिसि । स्थाने दाहिसि त्ति पाठे तु स्वयं भुञ्जीथाः अन्यस्य वा दद्या इत्यर्थः, एवमुक्त सेतस्य साधोः कल्पते प्रतिग्रहीतुं न पुनर्लाननिया गाद्वर्यात् स्वयं ग्रहीतुं ग्लानार्थ याचितं हि मण्डल्यां नानेयमित्याकूतम् ॥१८॥ | वासावासं पज्जोसवियाणं अत्थि णं थेराणं तहप्पगाराई कुलाई कडाइं पत्तियाई थिज्जाई
वेसासियाई संमयाइं बहुमयाइं अणुमयाइं भवंति, तत्थ से नो कप्पइ अदक्खुवइत्तए अस्थि ते आउसो ! इमं वा इमं वा से किमाहु भंते ! सड्ढी गिही गिन्हइ वा तेणिअं पि कुज्जा ॥१९॥