SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ व्याख्या तहप्पगाराइं इत्यादि । तथाप्रकाराणि अजुगुप्सितानि गृहिणां कुलानि कडाई ति कृतानि. समाचारी कल्प 12 तैरन्यैर्वा श्राद्धत्वं ग्राहितानि, पत्तिआइंति प्रत्ययितानि प्रीतिकराणि, थेजाइंति स्थैर्याणि प्रीतौ दाने च | स्थिराणि, वेसासिआई ति ध्रुवं लप्स्येऽहं तत्रेति विश्वासो येषु तानि वैश्वासिकानि, सम्मयाइं ति संमतयतिप्रवेशानि, बहुमयाइंति बहवोऽपि साधवो मता येषु बहूनां वा गृहमानुषाणां मतः साधुप्रवेशो येषु तानि, तथा अणुमयाईति दातुमनुज्ञातानि, अणुरपि क्षुल्लोऽपि मतो येषु सर्वसाधारणत्वात् न पुनर्मुखं NT दृष्ट्वा तिलकं कर्षयन्तीत्यणुमतानि वा, तेषु कुलेषु से तस्य साधोः अदक्खु इति याच्यं वस्त्वदृष्ट्वा वक्तुं । न कल्पते यथाऽस्ति ते आयुष्मन् ! अमुकं अमुकं वस्त्विति, कुता? यतः सड्ढीत्ति श्रद्धावान् गृही तत्साधुयाचितं वस्तु गृहणीयाद्वा-मूल्येन क्रीणीयात् , मूल्याभावेयत्यथै स्तैन्यं चौर्यमपि कुर्यात्। कृपणगृहे त्वदृ. ष्ट्वाऽपि याचने न तथा दोष इत्यर्थः ॥ १९ ॥ वासावासं पज्जोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पइ एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा । पविसित्तए वा, णण्णत्थायरिआवेआवच्चेण वा एवं उवज्झायवेयावच्चेण वा तवस्सिवेआवच्चेण वा गिलाणवेआवच्चेण वा खुड्डएण वा खुड्डिआए वा अव्वंजणजायएण वा ॥ २० ॥ ॥ ८ ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy