________________
कल्प
दोपिका ॥१५२॥
गुत्तं नमामि ॥ ११ ॥ तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ।। १२ ।। तत्तो अ नाणदंसण-चरिततवसुट्ठि गुणमहतं । थेरं कुमारधम्मं, वंदामि गाणं गुणोवयं ॥ १२ ॥ सुतत्थरयणभरिए, खमदममद्दवगुणेहि संपन्ने । देवड्डिखमासमणे, कासवगुत्ते पणिवयामि ॥ १४ ॥ स्थविरावली सम्पूर्णा
व्याख्या-वंदामि फग्गुमित्तं इत्यादि चतुर्दशगाथाभिर्गयोक्तोऽर्थ एव पुनः पयैः संगृहीत इति न पौनरुक्त्यं, अत्र कुच्छंति - कुत्सगोत्रं, गिम्हाणंति आर्षे ग्रीष्मशब्दः स्त्रिलिङ्गो बहुवचनं तस्य ग्रीष्मस्य प्रथमेमात्रे-चैत्रे सुद्धस्सत्ति, शुक्लपक्षे वरमुत्तमं त्ति-वरा - श्रेष्ठा मा - लक्ष्मीस्तया उत्तमं छत्रं वहति यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कोऽपि । मिउमद्दव सम्पन्नं ति मृदुना - मधुरेण मार्दवेन-मानपरित्यागेन संपन्नं । इयं स्थविरावली मङ्गलार्थ व्याख्याता ।
0
[ इति श्रीमत्तपागणगगननभोमणि--हीरविजयसूरीश्वरशिष्योपाध्यायविमलहर्षगणिशिष्य पण्डितजयविजयगणि कृत कल्पदीपिकायां स्थविरावली सम्पूर्णा ]
DIC
[ इति अष्टमं व्याख्यानं ] [ अथ नवमं
व्याख्यानं 1
स्थबिरा वली
॥ १५२ ॥