________________
।
___ साम्प्रतं पर्युषणासमाचारी विवक्षुरादौ पर्युषणा कदा विधेया इत्याहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ, से केणतुणं भंते ! एवं वुच्चइ समणे मगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ ? ॥१॥
व्याख्या तेणं कालेणमित्यादि, वासाणंति आषाढचतुर्मासकदिनादारभ्य सविंशतिरात्रे मासे 2 व्यतिक्रान्ते भगवान् पजोसवेइ त्ति पर्युषणामकार्षीत् । से केणेत्यादिप्रश्नवाक्यम् ॥१॥
जओ णं पाएणं अगारीणं अगाराई कडियाई उकंपियाई छन्नाई लित्ताई गुत्ताइ घट्ठाई मट्ठाई संपधूमिआई खाओदगाइं खायनिद्धमणाई अप्पणो अट्ठाए कडाइं परिभुत्ताइं परिणमियाई भवंति, से तेणटेणं अज्जो एवं वुच्चइ समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसवेइ ॥२॥ व्याख्या-जओ णमित्यादि, निर्वचनवाक्यं अगारिणां-गृहस्थानामगाराणि-गृहाणि कडिआई ति कटयु