________________
कल्प
॥ १ ॥
तानि, उक्कंपिआई ति धवलितानि, छन्नाई ति घृणादिभिः, गुत्साइं ति-गुप्तानि वृत्तिकरण द्वारपिधानादिभि:, लित्ताई ति छगणादिभिः, घट्टाई ति विषन भूमिभञ्जनात्, मट्ठाई ति मृष्टानि श्लक्ष्णीकृतानि, कचित् संमट्ठाई ति समन्तान्मृष्टानि - मसृणा कृतानि, संपधूमिआई ति सौगन्ध्यापादनार्थ - धूपनैर्वासितानि, खाओदगाई ति कृतप्रणालीरुपजलमार्गाणि खायनिद्धमणाति निद्धमणं खालं येन गृहात्सलिलं निर्गच्छति, अप्पणो अट्ठाए ति आत्मार्थ - स्वार्थ गृहस्थैः कृतानि - परिकर्मितानि करोतेः कार्ड करोतीत्यादाविव परिकर्मार्थत्वात्, परिभुक्तानि तैः स्वयं परिभुज्यमानत्वात्, अत एव परिणामितानि - अचित्तीकृतानि भवन्ति ततः सविंशतिरात्रे मासे व्यतिक्रान्ते अमी अधिकरण दोषा न भवन्तीत्यर्थः ॥ २ ॥
जहा णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विकते वासावासं पज्जोसवेइ, तहा णं गणराव वासाणं सवीसइराए मासे विकते वासावासं पज्जोसविंति ॥३॥ जहा णं गणहरा वि वासाणं जाव पज्जोसविंति तहा णं गणहरसीसा वि वासाणं जाव पज्जोसविंति ॥ ४ ॥ जहा णं गणहरसीसा वासाणं जाव पज्जोसविंति तहा णं थेरा वि वासावासं पज्जोसविंति ॥५॥
[ व्याख्या - जहा णमित्यादितः....... थेरा वि वासावासं पज्जोसविंती यावत्, त्रीणि सूत्राणि स्पष्टानि ] ॥ ३ ॥ ४ ॥ ५ ॥
दीपिका
॥१॥