________________
NEE
जहा णं थेरा वासाणं जाव पज्जोसविंति तहा णं जे इमे अन्जताए समणा निग्गंथा विहरंति, ते वि णं वासाणं जाव पज्जोसविंति ॥६॥
व्याख्या-अज्जत्ताए त्ति अचकालीना आर्यतया वा व्रतस्थविरत्वेनेत्यन्ये, पदि पुनः प्रथमं स्थिताः | स्म इति युस्तदा ते गृहिणः तेषां स्थित्या सुभिक्षं सम्भाव्य क्षेत्रकर्मगृहाच्छादनादीनि कुर्युः अतः पञ्चाशत् दिनैः स्थिताः इति वाच्यम् ॥६॥ जहा णं जे इमे अज्जसाए समणा निग्गंथा वासाणं सवीसइराए मासे विइकते वासावासं पज्जोसविंति तहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसविति ॥७॥ जहा णं अम्हं पि आयरिया उवज्झाया वासाणं जाव पजोसविंति तहा णं अम्हे वि वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेमो अंतरा वि अ से कप्पइ पज्जोसवित्तए नो से कप्पइ तं रयणिं उवायणावित्तए ॥ ८॥
व्याख्या-अन्तरा वि अ से कप्पइ ति-अन्तराऽपि च अर्वागपि च कल्पते पर्युषितुं न कल्पते तां रजनी भाद्रपदशुक्लपञ्चमी उवायणावित्तए ति अतिक्रमितुं 'उष निवासे' इत्यागमिको 'वसं
wwwww