SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कल्प | निवासे' इति गणसम्बन्धी वाधातुः, इह हि पर्युषणा द्विविधा गृहिज्ञाताऽज्ञातभेदात्, तत्र गृहिणामज्ञाता दीपिका | यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्रकालभावस्थापना क्रियते, सा चाषाढपूर्णिमास्यां । योग्यक्षेत्राऽभावे तु पश्चकपश्चकदिनवृद्धधा दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपञ्चदश्यामेवेति । - गृहिज्ञाता तुबेधा सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिककृत्यानि सांवत्सरिक प्रतिक्रमणं १ लुञ्चनं २ अष्टमं तपः ३ चैत्यपरिपाटी ४ सङ्घक्षामणं ५ एतत्कृत्यविशिष्टा च भाद्रसितपश्चभ्यां कालकाचार्यादेशाच्च चतुया जनप्रकटं कार्या, द्वितीयात्वभिवर्द्धितवर्षे चतुर्मासकदिनादारभ्य विंशत्या दिनैर्वयमत्र स्थिताः स्म इति पृच्छता गृहस्थानां पुरो | वदन्ति तत्तु गृहिज्ञातमात्रमेव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पोषो युगान्ते चाषाढ एव वर्द्धते नान्ये मासाः, तच्चाधुना सम्यग् न ज्ञायते, अतः पश्चाशतैव दिनैः पर्युषणा सङ्गतेति वृद्धाः, अत्र कश्चित् शङ्कते, ननु भोः श्रावणवृद्धौ श्रावणसितचतुर्थ्यामेव पर्युषणापर्व युक्तं न पुनर्भाद्रपदसितचतुर्थ्या दिनानामशीत्यापत्त्या, “समणे भगवं महावीरे वासाणं सवीसह राए मासे विइकते वासावासंघ पज्जोसवेइ" त्ति श्रीकल्पसूत्रादिप्रवचनबाधा स्यादिति चेत् ? तर्हि आश्विनवृद्धावाश्विनमासे एव चतुर्दश्यां चातुर्मासककृत्यं कर्तव्यं। कार्तिकसितचतुर्दश्यां हि शतदिनापत्त्या, "समणे भगवं महावीरेवासाणं सवीसइराए मासे विइकंते सत्तरिराइंदिएहिं सेसेहिं वासावासं पज्जोसवेह" ति श्रीसमवायाङ्गादिप्रवचनबाधा
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy