SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ स्यादित्यपि किं न ब्रवीषिआगमन्यायस्योभयत्रापि समानत्वात् । ननु भवेदेवं यदि चातुर्मासकानि आषाढादिप्रतिबद्धानि न स्युः, यस्मात्कार्तिकचतुर्मासकं कार्तिकप्रतिबद्धं दिनगणनायां चाधिकमासः कालचूलेतिन गण्यते तेन दिनानां सप्ततिरेवेति, कुतः प्रवचनबाधेति चेत् ? तदेतत्रापि समान, पर्युषणापर्वापि भाद्रपदप्रतिबद्धमतो भाद्रसितचतुर्थ्यामेव युक्तं, दिनगणनायां त्वधिकमासः कालचूलेति पञ्चाशदेव दिनाः सम्पद्यन्ते कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिबद्धत्वं पर्युषणापर्वणोऽनागमिकं बहुष्वागमेषु तथोपलभ्भात् , तथाहि-"अण्णया पजोसवणादिवसे आगए अन्जकालगणं सालवाहणो भणिओ भद्दवयजुण्हपंचमीए पज्जोसवणा, भणिआ" इत्यादि श्रीपर्युषणाचूौँ । "तत्थ य सालवाहणो राया सो अ सावगो सो अकालगज्जं इंतं सोऊण निग्गओ अभिमुहो समणसंघो अ महाविभूईए, पविठ्ठो कालगज्जो, पविटेहि अ भणिअं भद्दवयसुद्धपंचमीए पज्जोसविज्जइ समणसंघेण पडिवन्नं, ताहे रण्णा भणिअं तद्दिवसं मम लोगाणुवत्तीए इंदो अणुजाएअव्वो होहि त्ति साह चेइए अ ण पज्जुवासिस्सं, तो छट्ठीए पज्जोसवणा किज्जउ, आयरिएहिं भणिण वदृति अतिक्कमिउं, ताहे रण्णा भणियं ता अणागयचउत्थीए पज्जोसविज्जति, आयरिएहिं भणि 'एवं भवउ' ताहे चउत्थीए पज्जोसविअं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ सा चेवाणुमतासव्वसाहणं' इत्यादि श्रीनिशीथचूर्णिदशमोद्देशके। तथा तत्रै व कषायविषये 'गच्छो अ दुन्निमासे ' इत्यादिगाथाव्याख्याने “भद्दवयसुद्धपंचमीए
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy