________________
कल्प ॥३ ॥
अहिंगरणे उप्पण्णे संवच्छरो भवइ, छट्ठीए एगदिणूणो संक्च्छरो भवर एवमितिकदिर्ण परिहरतेणं दीपिका | ताव आणेअवं जाव ठवणदिणु" ति एवमन्येष्वपि ग्रन्थेषु यत्र क्वाऽपि पर्युषणा निरुपणं तत्र भाद्रपदविशेषितमेव, ननु क्वाप्यागमे 'भदवयसुद्धपंचमीए पज्झोसविजई' ति पाठवत् 'अभिवहिअवरिसे सावणसुद्धपंचमीए पज्झोसविजइ' त्ति पाठः उपलभ्यते तस्मान्नाधिकमाता, प्रमाणं, न चाऽधिकमासः । 'किं काकेन भक्षितः' इत्याद्युपहासवाक्यमपि वक्तुं शक्यं, अस्मद्भवताऽप्यधिकमासस्याऽनङ्गीकारात् कथमन्यथा पञ्चसुमासेष्वतिक्रान्तेस्वपि 'चउमासी वकंता ' इति । तथा ' चउण्हं मासाणं अट्ठण्हं पक्खाहमित्यादि तथा त्रयोदशसु मासेसु जातेष्वपि 'बारसहं मासाणं चउवीसहं पक्खाणमित्यादि, च भवतां कथ्यते । अथ चैवं सत्यपि चेदधिकमासमङ्गीकरोष्येव तर्हि 'पंचमासी वइकंता' इति, तथा 'पञ्चण्हं मासाणं दसण्हं पक्खाणं पश्चासुत्तरसया राइंदियाणं' इत्यादि, तथा 'तेरसण्हं मासाणं छव्वीसहं पक्खाणं तिण्णिसय नउइराइंदियाणं' इत्यादि च वक्तुं युक्तं, यथाऽधिकमासः । सम्यगङ्गीकृतो भवति, न च ब्रुषे ततो नैव न्याय्यः पर्वादिकृत्येषु नपुंसकमासस्वीकार इति । एवमन्येष्वपि स्थविरनवकल्पविहारादिलोकोत्तर कृत्येवपि अधिकमासो न विवश्यते 'आषाढे मासे दुपया' इत्यादि सुर्यचारेऽपि तथैव तथालोकेऽपि शुद्धवर्षातरभाविषु नियतदिनप्रतिबद्धाऽक्षततृतीयादीपोत्स वादिषु पर्वतु अधिकनासो नाविक्रियते, मासानियतान्यपि कानिचित् शोभनानि कृत्यानि वर्द्धितमासे नपुंसक इति कृत्वा ज्योतिःशास्त्रज्वपि निषिद्वानि, एतच्च तवाऽपि प्रतीतं, तर्हि नियतेषु पर्युषगादिकृत्येषु