SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ तदनङ्गीकारः सुतरां सिद्ध एव, अतएवाऽस्तामन्योऽभिवड़ितो भाद्रपदधृनौ प्रथमभाद्रपदोऽपि पर्युपणाकृत्येषु अनधिकृत एव अभिवतिप्रथमतिथिरिव तदीयकृत्येष्विति । तथाहि-विवक्षितं हि पाक्षिकप्रतिक्रमणं तच चतुर्दश्यां नियतं सा च यद्यपि वर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽङ्गीकार्या दिन | गणनायां त्वस्याः अन्यासां च वृद्वौ सम्भवन्तोऽपि षोडश दिनाः पञ्चदशैव गण्यन्ते । एवं क्षीणायामपि चतुर्दश्यादितिथौ पञ्चदशैवेति बोध्यं । तद्ववाऽपि विवक्षितं सांवत्सरिकप्रतिक्रमणादिकृत्यं तच्च नियतं भाद्रपदे स च यद्यपि व ते तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते दिनगणनायां त्वस्याऽन्यस्य वाम मासस्य वृद्धौ सम्भवन्तोप्यशितिदिनाः पश्चाशदेव गण्यन्ते यथा तवाऽप्यभिमता पञ्चमास्यपि चउभासीति। तथा सहकारादयोऽचेतना प्रशस्तवनस्पतयोऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमासे पुष्पफलादिकं प्रयच्छन्ति, यदुक्तम् आवश्यकनियुक्तो-"जइ फुल्ला कणिआरया, चूअग अहिमासयंमि घुटमि । तह न खमं फुल्लेउ, जइ पच्चंता करिति डमराई ॥१॥। तेन व्यवस्थितमिदं येन गच्छावणादि। मासो नियतपर्युषणापर्वादिकृत्येध्वनाधिकारी किन्तु भाद्रपदादिरेवेति, न च पर्युषगापर्वणो भाद्रपदमासनैयत्यवत् पञ्चमीदिननियतत्वमपि चूयादिषु दृश्यते तत्कथं चतुर्थ्या क्रियते इति शनीयम् युगबधानश्रीकालकसूरेः पूर्व पञ्चम्येव इदानीं तु 'अन्तरा वि असे कप्पइ' इत्यागमानुसारेण तेन प्रवर्तिता सकलसङ्घ सम्नना च चतुर्येव संवत्सरपर्वाऽधिकारिणीति स्थिता। यत्तु कश्चित् 'अभिवडिअंमि वीसाइअरेसु सवीसइमासो'त्ति अक्षरबलेन विंशत्या दिनाचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदप्यत्यन्ता
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy