SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जेणेव मज्जणघर तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अगुपविस्सइ, अणुपविसित्ता समुतजालाकुलाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जेन्हाणमंडवंसि, नाणामणिरयणभत्तिचित्तंसि पहाणपटिसि सुहनिसणे,पुष्फोदएहि अ,गंधोदएहि अ,उण्होदएहि असुभोदएहि अ,सुद्धोदएहि अ,कल्लाणकरणपवरमज्जणविहिए मज्जिए,तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमाल गंधकासाइअलहिअंगे अहयसुमहग्घदूसरयणसुसंवुडे सुरससुरहिगोसीसचन्दणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमाणसुवन्ने कप्पियाहार-द्धहार-तिसरय-पालंव-पलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे वरकडगतुडिअर्थभिअभूए अहियरुवसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारुत्थयसुकयरइयवच्छे मुद्दिआपिंगलंगुलिए पालंबपलंबमाणसुकयपडउत्तरिज्जे नाणामाणि-कणग-रयण-विमलमहरिहनिउणोवचिअ-मिसिमिसिंत-विरइअ-सुसिलिट्ठ-विसिट्ट-लट्ठआविद्धवीखलए किं बहुणा ? कप्परक्खएविव अलंकिअविभूसिए नरिंदे, सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअचामराहिं उन्धुवमाणीहिं मंगलजयजयसद्दकयालोए अणेग-गणना
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy