SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका यग-दडनायग-राईसर-तलवर-माडंबिअ-कोडंविअ-मंति-महामंति-गणग-दोवारिअ-अमच्च चेड-पीढमद्द-नगर-निगमसेटि-सेणावइ-सत्यवाह-दूअ-संधिवालसद्धिं संपरिखुडे-धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाणमझे ससिव्व पिअदंसणे नवइ नरिंदे नखसहे नरसीहे अब्भहिअरायतेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खमइपडिनिक्खमित्ता॥६२॥ । व्याख्या-समुत्तजालेत्ति-समुक्तेन-मुक्ताफलयुक्तेन जालेनाकुलो-व्याप्तोऽभिरामश्च रम्यो यः स तथा तस्मिन्, विचित्रमणिरत्नाभ्यां कुहिमतलं-बद्धभूमिका यत्रस तथा पुष्पोदकैः-पुष्परसमित्रैः, गन्धोदकैः श्रीखण्डादिरसमित्रैः, उष्णोदकः-अग्नितप्तोदकः, शुभोदकैस्तीर्थोदकैः, शुद्धोदकैः-स्वाभाविकैः । कथंमज्जित? इत्याह-तत्यत्ति-तत्र स्नानावसरे कौतुकादीनां-रक्षादीनां शतानि तैः, कल्याणानि-कायतिआकारयति कल्याणकं एवंविधं यत्प्रवरमजनं तस्यान्ते पक्ष्मला-पक्ष्मवती अत एव सुकुमाला-गन्धप्रधाना काषायिका रक्तशाटिका तया लूषितं-रुक्षितं अङ्गं यस्य सः तथा अहतं-मलमूषिकादिभिरनुपद्रतं सुमहर्घ-बहुमूल्यं यहूप्यरत्नं-प्रधानवस्त्रं तेन सुसंवृत्तः-परिगतः यदा सुष्टु संवृतं-परिहितं येन स, तथा शुचिनी-पवित्रे माला-पुष्पमाला वर्णकविलेपनं च-मण्डनकारिकुङ्कुमादिविलेपनं यस्य सः, तथा 'यद्यपि वर्णकशब्देन नामकोशे चन्दनमभिधीयते तथापि सरससुरहिगोसीसचन्दणाणुलित्तगत्ते इत्यनेनैव
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy