________________
| तस्योक्त्वादिह 'चन्दनमिति' न व्याख्यातम् । आविद्धानि-बहानि मणिसुवर्णानि यस्य सः, मणिमयं सुवर्णमयं च त्यक्त्वा न धात्वन्तरमयं तस्य भूषणमिति भावः, कल्पितो-विन्यस्तो हारो-ऽष्टादशसरिको हारो-नवसरिकस्त्रिसरिकं च प्रतीतमेव यस्य सः, पालम्बो-झुम्बनकं मुक्तामयं प्रलम्बबानो यस्य सः, कटिसूत्रेण-कटयाभरणेन सुष्टुकृता शोभा यस्य सः, ततः पदत्रयकर्मधारयः । पिनहानिपरिहितानि वेयकानि-कण्ठिकाख्यग्रीवाभरणानि येन सः, अङ्कलीयकानि-अङ्गल्याभरणानि ललि| तानि-शोभावन्तिकचाभरणानि च पुष्पादीनि यस्य सः, वरकटकत्रुटितैः-प्रधानकङ्कणबाहुरक्षिकादिभिः स्तम्भिताविवस्तम्भिती भूजौ यस्य सः, अधिकरूपेण सश्रीका-सशोभः, कुण्डलाभ्यामुद्योतितं आननं यस्य सः, मुकुटेन दीप्तं शिरो-मस्तकं यस्य सः, हारेणावस्तृत-आच्छादितं तेनैव सुष्टुकृतरतिकं च वक्षउरो यस्य सः । मुद्रिकाः-सरत्नानि अङ्गल्याभरणानि ताभिः पिङ्गला अडलयो यस्य सः । मालम्बेनदीर्पण प्रलम्बमानेन-लम्बमानेन सुकृतं पटेन उत्तरीयकं-उत्तरासगो येन सः। नानामणिकनकरत्नैः विमलानिमहार्हाणि-महा_णि, निपुणेन-शिल्पिना उवचिअत्ति-परिकर्मितानि, मिसिमिसिंतत्ति-दीप्यमानानि, विरचितानि-निर्मितानि, सुश्लिष्टानि-सुसन्धीनि, विशिष्टानि-अन्येभ्यो विशेषवन्ति, लष्टानि-मनोहराणि, आविडानि-परिहितानि वीरवलयानि येन स, तथा 'सुभटोहियदि क्वचिदन्योप्यस्ति वीरव्रतधारी तदा समां विजित्य मोचयत्वेतानि इति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवलयान्युच्यन्ते,'। किंबहुना? वर्णितेनेति शेषः, कल्पवृक्ष इवालंकृत-विभूषितस्तत्रालङ्कृतो-दलादिभिः ।