________________
हृदयः-कालुष्याऽभावान्, पुष्करं पनं तस्य पत्रमिव निरुपलेपः-पङ्कजलकल्पस्वविषयानेहरागरहित| स्वात, कूर्मः-कच्छपः स च कदाचित् ग्रीवापादचतुष्टयलक्षणाङ्गपञ्चकेन गुप्तो भवत्येवं भगवानपी-14 न्द्रियपश्चकेनेति, खड्डी-गण्डकः तस्य विषाणं तदेकमेव भवति तद्वदेको जातः एकभूतो-रागादिसहायवैकल्यात, विहंग इव विप्रमुक्तो-मुक्तपरिवारत्वादनियतवासाच, भारण्डपक्षिणो किल एक शरीरं पृथग् ग्रीवं त्रिपादं तो चात्यन्तमप्रमत्त एव निर्वाहं लभेते इति तदुपमा, कुचर इव शौण्डीरःकर्मशत्रुसैन्यं प्रति शूरः, वृषभ इव जातस्थामा स्वीकृतमहाव्रतभारवहनं प्रति जातबलो निर्वाहकत्वात्, सिंह इव दुईर्षः-परिषहादिमृगैरनभिभवनीयत्वात, मेरुरिवाऽप्रकम्पः-अनुकूलप्रतिकुलोपसर्ग पवन विचलितमत्व.. सागर इव गम्भीरो-हर्षशोकादिकारणसम्पर्कऽप्यविक्रतचित्तः, चन्द्र इव सौम्यलेश्योऽनुतापहेतुमनःपरिणामरहितः, मूर इव दिसतेजा-द्रव्यतो देहदीप्त्या भावतो ज्ञानेन परेषां क्षोभकत्वात, जात्यकनकमिव जातरूमो जातं सम्पन्नं रूपं स्वरूपं रागादिकुद्रव्यविरहात् यस्य स तथा अपगतदोषलक्षणकुद्रव्यत्वेनोत्पन्नस्वभाव इत्यर्थः । वसुधरेव पृथ्वीवत् सर्वान् स्पर्शान् अनकलेतरान् शीतोष्णादीन् विषहते यः सः तथा,। सुहतहुताशन इव तेजसा ज्वलन् सुष्टु हतं । क्षिप्तं घतादि यत्राऽसौ सुहतो धृतादितपितः स चासौ हुतासनश्च-वहिश्च तद्वत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन् देदीप्यमानः । नत्थीणमित्यादि नास्त्ययं पक्षो यदुत तस्य भगवतः कुत्रचिदपि प्रतिबन्धो भवति । क्षेत्रं-धान्यजन्मभूमिः, खलं-धान्यमलपवनादिस्थण्डिलं, नभ:-आकाशं, समय: