________________
कल्प
सर्वनिकृष्टकाल: उत्पलपत्रशतव्यतिभेदजरत्पटशाटिकागदनादिदृष्टान्तेन साध्यः, तत्र आवलि
दीपिका कायां असङ्ख्यातसमयरुपायां, उश्वासनिश्वासकाले, तोके-सप्तोश्वासमाने, लवे-सप्तस्तोकल्पे, मुहूर्तेसप्तसप्ततिलवमाने, अहोरात्रे-त्रिंशन्मुहर्तनाने दीर्घकालसंयोगे-युगपूर्वादौ एवममुना प्रकारेण तस्य न भवति प्रतिबन्ध इतिाभये-इह लोकादिभेदात्सप्तविधे, हासे-हास्ये हर्षे वा, प्रेमगि-अनभिव्यक्तमायालोभस्वभावे अभिष्वगमात्रे, दोसे त्ति-द्वेषे अनभिव्यक्तक्रोधमानस्वरूपे, अग्रीतिमात्रे कलहे-असभ्यवचनराध्यादौ,अभ्याख्याने-असदोषाऽऽविष्करणे, पैशून्ये-प्रच्छन्नप्रसद्दोषाविष्करणे, परपरिवादे-विप्रकीर्णपरदोषवचने, अरतिरतित्ति-अरतिमोहनीयोइयचित्तोद्वेगफला अरतिः, रतिमोहनीयोदयाचित्ताभिरतिः रतिः,तनःसमाहारबन्दः। मयामृषेमायामोषेवा-वेषान्तर-भाषान्तरकरणेनाऽन्यवचनं माया, मोसेत्तिमायया सह मृषा मायामृषा, मायया वा मोषोऽन्येषां मायामोषस्तत्र मिथ्यादर्शनशल्ये मिथ्यादर्शनं मिथ्यात्वं शल्यमिवाऽनेकदुःखहेतुत्वात् तस्मिन् । एवममुना प्रकारेण न भवति प्रतिबन्ध इति प्रकृत॥११८॥ NI
से णं भगवं वासावासवज्जं अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए । वासीचंदणसमाणकप्पे समतिणमणिलेढुकंचणे समसुहदुक्खे इहलोगपरलोगअप्पडिबद्धे । जीवियमरणे निखकंखे संसारपारगामी कम्मसन्तुनिग्घायणट्ठाए अन्भुट्ठिए एवं च णं विहरइ ॥११९॥ व्याख्या से णं भगवं इत्यादि । वर्षासु-प्रावृषि वासो-निवासस्तव मष्टमासान् ग्रीष्महेमन्ति