SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कान्- ग्रीष्मन्तसत्कान, ग्रामे एकरात्रिकः एकरात्रौ वासमानत्वेनाऽस्ति यस्य स एकरात्रिकः । एवं नगरे पञ्चरात्रिकः, वासीचन्दने इव वासीचन्दने अपकारकोपकारकौ तयोः समानो निर्देषरागत्वात् कल्पः समाचारो यस्य समान- उपेक्षणीयतया तृणादीनि यस्य । समसुहेत्यादि व्यक्तं, एवं च णं ति एवं इर्यासमित्यादिगुणयोगेन विहरति ॥ ११९ ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तेरणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजम - तव - सुचरिय - सोवचिय- फलनिव्वाणमग्गेणं, अप्पाणं भावेमाणस्स दुवालससंवच्छराई विइकंताई तेरसमस्स संवच्छरस्स अंतरावट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमी पक्खेणं पाईणगामिणीए छायाए पोरीसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजयेणं महुत्तणं जंभियगामस्स नयरस्स बहिया उज्जुवालियाए नईए तीरे वैयावत्तस्स चेइयस्स अदृरसामंते सामागस्स गाहावइस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहियाए उक्कुडअनिसिज्जाए आयावणाए आयावेमाणस्स छट्टणं
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy