SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कल्पना दीपिका भत्तेणं अप्पाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ॥ १२०॥ __ व्याख्या-अणुत्तरेणं नाणेगमित्यादि । ज्ञान-मत्यादिचतुष्टयं दर्शनं-चक्षुदर्शनादि सम्यक्त्वं वा तेन आलयेन-रूपाद्यसंसक्तवसत्यादिना, विहारेण-देशान्तरेषु अपनत्ततया चक्रमणादिना, वीर्येण-जीवस्य विशिष्टोत्साहेन, आजवेण-मायानिग्रहेण, माइवेन-माननिग्रहेग, लाघवेन-क्रियासु दक्षत्वेन, अथवा लाघवं द्रव्यतो अल्पोपधिकत्वं, भावतो गोरवत्रयस्त्यागस्तेन,क्षान्या-क्रोधनिग्रहेण,मुक्त्या-निर्लोभतया, गुप्ल्या-मनोगुप्त्यादिकया, तुष्टया-मनःप्रहत्या 'सत्यसंयमतपःसुचरितसोपचितफलनिर्वाण मार्गेण सत्यं-सुनृतं, संयमः-प्राणिया, तपो द्वादशधा, एषां सुष्टुः विधिवचरितं आचरणं सत्यसंयम तपःसुचरितं, उपचयनं-उपचितं फलपरिपाकः सहोचितेन उपचयेन वर्तते यत्तत्सोपचितं, सत्यादिसुचरितेन स्फीतं फलं मुक्तिरुपं यस्य स तथा स चासो निर्वागमार्ग श्व-रत्नत्रयरूपस्तेन आत्मानं भावयतो-वासयतः, द्वादशवर्षाणि व्यतिक्रान्तानि तत्र भगवतस्तपोविधानमत्युग्रं यदाहुः 'उग्गं च तवोकम्मं विसेसओ बद्धमाणस्सेत्ति, तच्चैवं नव किर चाउम्मासे, छकिर दो मासिए उवासी । बारस य मासीआई, बावतरि अद्धमासाई ॥१॥ एग किर छम्मासं, दो किर तेमासिए उवासी । अड्डाइज्जाइ दुवे, दो चेव दिवट्टमासाई ॥२॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy