________________
इतश्च कच्छमहाकच्छवास्तापसा अपि स्वामिनो ज्ञानोत्पत्ति श्रुत्वा भगवदन्तिकमागताः प्रव्रजितार M भरतोऽपीन्द्र निवारितस्वामिन निर्वाणशोकः प्रभुं नत्वा स्वस्थानं जगामेति ॥ २११ ॥ ____ उसमस्स णं अरहओ कोसलियस्स चउरासीई गणा चउरासीई गणहरा हुत्था ॥ २१२ ॥
उसभस्स णं अरहओ कोसलियस्स उसभसेणपामुक्खाओ चउरासीओ समणसाहस्सीओ उक्कोसिया समणसंपया हुस्था ॥ २१३ ॥उसभस्स णं अरहओ बंभीसुंदरिपामोक्खाणं अजियाणं तिनि सयसाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ।।२१४|| उसभस्स णं अरहओ सिज्जसपामोक्खाणं समणोवासगाणं तिनि सयसाहस्सीओ पंचसहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥२१५॥ उसभस्स णं अरहओ सुभद्दापामोक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउप्पन्नं च सहस्सा उकोसिया समणोवासियाणं संपया हुत्था ॥ २१६ ॥ उसभस्स णं अरहओ । चत्तारि सहस्सा सत्त सया पन्नासा चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिआ चउद्दसपुन्विसंपया हुत्था ॥ २१७ ॥ उसभस्स णं अरहओ नवसहस्सा ओहिनाणीणं जाव उकोसिया ओहिनाणिसंपया हुत्था ॥ २८ ॥ उसभस्स णं अरहओ वीससहस्सा केवलनाणीणं