SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ दी. शतैः१०, एकादशं चतुर्विशत्यधिकदशशतैः११, द्वादशं अष्टचत्वारिंशदधिकविंशत्या शतैः१२, प्रयोदशं षण्णवत्यधिक चत्वारिंशत् शतैः१३, चतुर्दशं विनवत्यधिकैकाशीति शतैः१४ हस्तिप्रमाणमषीपुजैर्लेख्यानि। सर्वसङ्ख्यया तु षोडशसहस्त्रैस्त्रिभिः शतैस्त्र यशीत्यधिकैर्गजप्रमाणमषीपुजैर्लेख्यानि । अङ्कतो मान| पूर्व १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ । सर्व । हस्ति प्रमाण રૂર ૬૪ ૨૮ રદ્દ કર ૨૦૧૪ ૨૦૨૮ ૦૨૯ ૮૩૨ ૨૮૨ १-१, २-२, ३-४, ४-८, ५-१६, ६-३२, ७-६४, ८-१२८, ९-२५६, १०-५१२, ११-१०२४, १२-२०४८, १३-४०९६, १४-८१९२ । सर्वसङ्ख्या १६३८३ । एवं नवमपूर्वोपनिषद्भूतं श्रीदशाश्रुतस्कन्धाष्टमाध्ययनरूपः श्रीकल्पो बालस्थ्यादिमहोपकाराय प्राकृतभाषया निढः । यतः"बालस्त्रीमन्दमूखाणां, नृणांचारित्रकाक्षिणाम् । अनुग्रहार्थतत्त्वज्ञैः, सिद्धान्तःप्राकृतः कृतः॥१॥" __ततो नात्रावज्ञा कार्या । केचिच्च प्राकृतं प्राकृतमनुष्या अवगणयन्ति । परं ते मूढा एव । यदुक्तम्"नेच्छन्ति प्राकृतंमूढा, मक्षिका चन्दनं यथा। क्षीरान्नं शूकरा यद्वद्, घूका इव रविप्रभाम् ॥१॥" इति न चैतन्निरर्थकमित्यप्याशङ्कनीयं, सूत्रस्यानन्तत्वात् । यतः
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy