SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सुलहा विहारभूमी १, वियारभूमी यर सुलहसज्झाओ३ । सुलहा भिक्खायरिया४, जहन्नयं वासखित्तं तु ॥ १॥ व्याख्याः - विहारः प्रासादः १, विचारभूमिः - शरीरचिन्तानिवृत्तिस्थानं२, सुलभं स्वाध्यायस्थानं ३, सुलभा गोचरिका४ । इति चतुर्गुणोपेतं जघन्यं वर्षाक्षेत्रं । पञ्चादिवादशगुणोपेतं तु मध्यमम् । उक्तं च“चउगुणोववेयं तु, खित्तं होइ जहन्नयं । तेरस गुणमुक्कोसं, दुण्हं मज्झमि मज्झिमं ॥ १ ॥” तदेवं क्षेत्रादिगुणालोचनपूर्व पर्युषणाकल्पं विधाय तत्र चोपस्थिते मन्त्राणां परमेष्टिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतं । सन्तोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ॥ १ ॥ इत्यादिवृत्तव्यावर्णितसद्भूतमहिमनि श्रीकालकाचार्याचरणातो भाद्रपद शुक्लचतुर्थीलक्षणे श्रीवार्षिकपर्वणि पर्वदिनात् पञ्चभिरेव दिनैः सुविहितसाधुभिर्वांच्यमानञ्चतुर्दशपूर्वधारिश्री भद्रवाहुस्वामिभिः प्रत्याख्यानप्रवादाभिधनवमपूर्वात् श्रीदशाश्रुतस्कन्धाष्टमाध्ययनत्वेन सत्वहितार्थं समुद्धृतः । सकलकल्पि तार्थवितरणकल्पद्रुकल्पः श्रीकल्पः कल्याणार्थं श्रोतव्यः । पूर्वाणि च स्थानात्स्थानान्तरवृद्धया प्रथमं एकेन १, द्वितीय द्वाभ्यां२, तृतीयं चतुर्भिः ३, चतुर्थमष्टभिः ४, पञ्चमं षोडशभिः५, षष्ठं द्वात्रिंशता ६, सप्तमं चतुः षष्टथाः ७, अष्टमं अष्टाविंशत्यधिकशतेन८, नवमं षट्पञ्चाशदधिकशतद्वयेन९, दशमं द्वादशयुतैः पञ्चभिः बा
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy