SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ M "सव्वनईणंजा हुज वालुआ,सव्वादहीण जं उदयं । इत्तो अ अणंतगुणो,अत्थो इक्कस्ससुत्तस्स॥१॥" नन्यस्य श्रवणे किं फलमिति चेदुच्यते"तवेण बंभचेरेणं, कणयदाणेण भावओ। कम्मं खवेइजं तित्थे, तं कप्पसवणेण य ॥१॥ एगग्गचित्ता जिणसासणंमि, पभावणा-पूअपरायणा जे। तिसत्तवारं निसुणंति कप्पं, भवन्नवं ते लहुसा तरन्ति ॥२॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, .. कल्पः सर्वसमीहितोदयविधी कल्पद्रुकल्पः कलौ । ये कल्पं परिवाचयन्ति भविका शृण्वन्ति ये चादरात्, ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥३॥ श्रीमद्वीरचरित्रबीजमभवत् श्रीपार्श्ववृत्ताङ्करः, - स्कन्धो नेमिचरित्रमादिमजिन व्याख्या घ शाखादयः ।
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy