________________
M "सव्वनईणंजा हुज वालुआ,सव्वादहीण जं उदयं । इत्तो अ अणंतगुणो,अत्थो इक्कस्ससुत्तस्स॥१॥"
नन्यस्य श्रवणे किं फलमिति चेदुच्यते"तवेण बंभचेरेणं, कणयदाणेण भावओ। कम्मं खवेइजं तित्थे, तं कप्पसवणेण य ॥१॥ एगग्गचित्ता जिणसासणंमि, पभावणा-पूअपरायणा जे।
तिसत्तवारं निसुणंति कप्पं, भवन्नवं ते लहुसा तरन्ति ॥२॥ कल्पः पर्युषणाभिधः कलिमलप्रध्वंसबद्धादरः, ..
कल्पः सर्वसमीहितोदयविधी कल्पद्रुकल्पः कलौ । ये कल्पं परिवाचयन्ति भविका शृण्वन्ति ये चादरात्,
ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥३॥ श्रीमद्वीरचरित्रबीजमभवत् श्रीपार्श्ववृत्ताङ्करः,
- स्कन्धो नेमिचरित्रमादिमजिन व्याख्या घ शाखादयः ।