SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ माणवगणस्स ॥ १॥ थेरेहिंतो सुट्ठिअसुपडिबुद्धेहिंतो कोडि अकाकंदगेहिंतो वग्यावच्चसगुत्तेर्हितो इत्थ णं कोडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जति, से किं तं साहाओ ? साहाओ एवमाहिज्जति, तं जहा - उच्चानागरिविज्जा-हरी अ इरी अ मज्झिमला य । कोडिअगणस्स एआ, हवंति चत्तारि साहाओ ||१|| से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा - पढमित्थ बंभलिज्जं; बिइअं नामेण वत्थलिज्जं तु । तइअं पुण वाणिज्जं, चउत्थयं पण्हवाहणयं ॥ २ ॥ थेराणं सुट्ठिअसुपडिबुद्धाणं कोडिअकाकंदगाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्थातं जहा - थेरे अज्जइंददिने १, थेरे पियगंथे २, थेरे विज्जाहरगोवाले कासव णं ३, थेरे इसिदत्ते ४, थेरे अरिहदत्ते ५, थेरोहितो णं पियगंथेहिंतो इत्थ मज्झिमा साहा निग्गया । व्याख्या -' पहवाहणयं ' ति प्रश्नवाहनकुले मलधारिंगच्छोऽभूदत एवाऽस्माभिर्नामान्तरगतानीति प्रागुक्तम् । 'पिअगंथेहिंतो' सि सुस्थित सुप्रतिषुद्धशिष्याः श्रीप्रियग्रन्थसूरयोऽजमेर्वासने जिनमन्दिर
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy