SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका ॥१४८॥ स्थविरा वली साहाओ, से किं तंकुलाई ? कुलाई एवमाहिज्जंति, तं जहाभद्दजसिअंतह भद्द-गुत्तिअंतइअंच होइजसमदं। एयाइं उडवालिअ-गणस्स तिन्नेव य कुलाइं॥१॥ थेरोहितो णं कामढीहितो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्वारि साहाओ चत्तारि कुलाई एवमाहिज्जंति, से किं तं साहाआ ? साहाओ एवमाहिज्जंति तं जहा-सावत्थिआ १, रज्जपालिआ २, अंतरिज्जिआ ३, खेमलिज्जिआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जति, तं जहागणिअं महेलिअकाम-ढिअं च तह होइ इंदपुरगं च । एयाई वेसवाडिअ-गणस्सचत्तारिउ कुलाइं॥१॥ थेरेहितो णं इसिगुत्तेहिंतो काकदिएहितो वासिट्ठसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्निओकुलाई एवमाहिज्जंति, से किंतं साहाओ? साहाओ एवमाहिज्जति, तंजहा-कासविज्जिया १, गोअमिज्जिआ२, वासिद्विआ३, सोरहिआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहाइसिगुत्ति अत्थ पढम, बिइअं च इसिदत्ति मुणेयव्वं । तइअंच अभिजयंतं, तिन्नि कुला
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy