________________
तं साहाओ, से किं तं कुलाइं? कुलाई एवमाहिज्जंति, तं जहा- . पढमं च नागभूअं, बीअं पुण सोमभूइअं होइ । अह उल्लगच्छ तइअं, चउत्थयं हत्थलिज्जं तु॥१॥ पंचमगं नंदिज्जं, छठें पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला हुंति नायव्वा ॥२॥ थेरोहितो णं सिरिगुत्तेहितो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जति, से किं सं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-हारिअमालागारी १, संकासिआ २, गवेधुआ ३, विज्जनागरी ४, से तं साहाओ, से किंतंकुलाइं ? कुलाइं एवमाहिज्जति, तं जहापढमित्य वत्थलिज्जं, बीअंपुण पीइधम्मिश्र होइ। तइअंपुण हालिज्जं,चउत्थगंपूसमित्तिज्जं ॥१॥ पंचमगं मालिज्जं, छटुं पुण अज्जवेडयं होइ । सत्तमगं कन्हसहं, सत्त कुला चारणगणस्साना थेरेहिंतो भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडवालियगणे नामं गणे निग्गए, तस्स णं
इमाओ चत्तारि साहाओ तिन्नि अ कुलाइं एवभाहिज्जति, से किं तं साहाओ? साहाओ । एवमाहिज्जांत, तं जहा-चंपिज्जिआ १, भद्दिआर, काकंदिआ ३, मेहलिज्जिआ ४, से तं ।